Sanskrit tools

Sanskrit declension


Declension of धर्माधिकार dharmādhikāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माधिकारः dharmādhikāraḥ
धर्माधिकारौ dharmādhikārau
धर्माधिकाराः dharmādhikārāḥ
Vocative धर्माधिकार dharmādhikāra
धर्माधिकारौ dharmādhikārau
धर्माधिकाराः dharmādhikārāḥ
Accusative धर्माधिकारम् dharmādhikāram
धर्माधिकारौ dharmādhikārau
धर्माधिकारान् dharmādhikārān
Instrumental धर्माधिकारेण dharmādhikāreṇa
धर्माधिकाराभ्याम् dharmādhikārābhyām
धर्माधिकारैः dharmādhikāraiḥ
Dative धर्माधिकाराय dharmādhikārāya
धर्माधिकाराभ्याम् dharmādhikārābhyām
धर्माधिकारेभ्यः dharmādhikārebhyaḥ
Ablative धर्माधिकारात् dharmādhikārāt
धर्माधिकाराभ्याम् dharmādhikārābhyām
धर्माधिकारेभ्यः dharmādhikārebhyaḥ
Genitive धर्माधिकारस्य dharmādhikārasya
धर्माधिकारयोः dharmādhikārayoḥ
धर्माधिकाराणाम् dharmādhikārāṇām
Locative धर्माधिकारे dharmādhikāre
धर्माधिकारयोः dharmādhikārayoḥ
धर्माधिकारेषु dharmādhikāreṣu