| Singular | Dual | Plural |
Nominative |
धर्माधिकारः
dharmādhikāraḥ
|
धर्माधिकारौ
dharmādhikārau
|
धर्माधिकाराः
dharmādhikārāḥ
|
Vocative |
धर्माधिकार
dharmādhikāra
|
धर्माधिकारौ
dharmādhikārau
|
धर्माधिकाराः
dharmādhikārāḥ
|
Accusative |
धर्माधिकारम्
dharmādhikāram
|
धर्माधिकारौ
dharmādhikārau
|
धर्माधिकारान्
dharmādhikārān
|
Instrumental |
धर्माधिकारेण
dharmādhikāreṇa
|
धर्माधिकाराभ्याम्
dharmādhikārābhyām
|
धर्माधिकारैः
dharmādhikāraiḥ
|
Dative |
धर्माधिकाराय
dharmādhikārāya
|
धर्माधिकाराभ्याम्
dharmādhikārābhyām
|
धर्माधिकारेभ्यः
dharmādhikārebhyaḥ
|
Ablative |
धर्माधिकारात्
dharmādhikārāt
|
धर्माधिकाराभ्याम्
dharmādhikārābhyām
|
धर्माधिकारेभ्यः
dharmādhikārebhyaḥ
|
Genitive |
धर्माधिकारस्य
dharmādhikārasya
|
धर्माधिकारयोः
dharmādhikārayoḥ
|
धर्माधिकाराणाम्
dharmādhikārāṇām
|
Locative |
धर्माधिकारे
dharmādhikāre
|
धर्माधिकारयोः
dharmādhikārayoḥ
|
धर्माधिकारेषु
dharmādhikāreṣu
|