Sanskrit tools

Sanskrit declension


Declension of धर्माधिकारिक dharmādhikārika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माधिकारिकः dharmādhikārikaḥ
धर्माधिकारिकौ dharmādhikārikau
धर्माधिकारिकाः dharmādhikārikāḥ
Vocative धर्माधिकारिक dharmādhikārika
धर्माधिकारिकौ dharmādhikārikau
धर्माधिकारिकाः dharmādhikārikāḥ
Accusative धर्माधिकारिकम् dharmādhikārikam
धर्माधिकारिकौ dharmādhikārikau
धर्माधिकारिकान् dharmādhikārikān
Instrumental धर्माधिकारिकेण dharmādhikārikeṇa
धर्माधिकारिकाभ्याम् dharmādhikārikābhyām
धर्माधिकारिकैः dharmādhikārikaiḥ
Dative धर्माधिकारिकाय dharmādhikārikāya
धर्माधिकारिकाभ्याम् dharmādhikārikābhyām
धर्माधिकारिकेभ्यः dharmādhikārikebhyaḥ
Ablative धर्माधिकारिकात् dharmādhikārikāt
धर्माधिकारिकाभ्याम् dharmādhikārikābhyām
धर्माधिकारिकेभ्यः dharmādhikārikebhyaḥ
Genitive धर्माधिकारिकस्य dharmādhikārikasya
धर्माधिकारिकयोः dharmādhikārikayoḥ
धर्माधिकारिकाणाम् dharmādhikārikāṇām
Locative धर्माधिकारिके dharmādhikārike
धर्माधिकारिकयोः dharmādhikārikayoḥ
धर्माधिकारिकेषु dharmādhikārikeṣu