| Singular | Dual | Plural |
Nominative |
धर्माधिकारिकम्
dharmādhikārikam
|
धर्माधिकारिके
dharmādhikārike
|
धर्माधिकारिकाणि
dharmādhikārikāṇi
|
Vocative |
धर्माधिकारिक
dharmādhikārika
|
धर्माधिकारिके
dharmādhikārike
|
धर्माधिकारिकाणि
dharmādhikārikāṇi
|
Accusative |
धर्माधिकारिकम्
dharmādhikārikam
|
धर्माधिकारिके
dharmādhikārike
|
धर्माधिकारिकाणि
dharmādhikārikāṇi
|
Instrumental |
धर्माधिकारिकेण
dharmādhikārikeṇa
|
धर्माधिकारिकाभ्याम्
dharmādhikārikābhyām
|
धर्माधिकारिकैः
dharmādhikārikaiḥ
|
Dative |
धर्माधिकारिकाय
dharmādhikārikāya
|
धर्माधिकारिकाभ्याम्
dharmādhikārikābhyām
|
धर्माधिकारिकेभ्यः
dharmādhikārikebhyaḥ
|
Ablative |
धर्माधिकारिकात्
dharmādhikārikāt
|
धर्माधिकारिकाभ्याम्
dharmādhikārikābhyām
|
धर्माधिकारिकेभ्यः
dharmādhikārikebhyaḥ
|
Genitive |
धर्माधिकारिकस्य
dharmādhikārikasya
|
धर्माधिकारिकयोः
dharmādhikārikayoḥ
|
धर्माधिकारिकाणाम्
dharmādhikārikāṇām
|
Locative |
धर्माधिकारिके
dharmādhikārike
|
धर्माधिकारिकयोः
dharmādhikārikayoḥ
|
धर्माधिकारिकेषु
dharmādhikārikeṣu
|