Sanskrit tools

Sanskrit declension


Declension of धर्माधिकारिक dharmādhikārika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माधिकारिकम् dharmādhikārikam
धर्माधिकारिके dharmādhikārike
धर्माधिकारिकाणि dharmādhikārikāṇi
Vocative धर्माधिकारिक dharmādhikārika
धर्माधिकारिके dharmādhikārike
धर्माधिकारिकाणि dharmādhikārikāṇi
Accusative धर्माधिकारिकम् dharmādhikārikam
धर्माधिकारिके dharmādhikārike
धर्माधिकारिकाणि dharmādhikārikāṇi
Instrumental धर्माधिकारिकेण dharmādhikārikeṇa
धर्माधिकारिकाभ्याम् dharmādhikārikābhyām
धर्माधिकारिकैः dharmādhikārikaiḥ
Dative धर्माधिकारिकाय dharmādhikārikāya
धर्माधिकारिकाभ्याम् dharmādhikārikābhyām
धर्माधिकारिकेभ्यः dharmādhikārikebhyaḥ
Ablative धर्माधिकारिकात् dharmādhikārikāt
धर्माधिकारिकाभ्याम् dharmādhikārikābhyām
धर्माधिकारिकेभ्यः dharmādhikārikebhyaḥ
Genitive धर्माधिकारिकस्य dharmādhikārikasya
धर्माधिकारिकयोः dharmādhikārikayoḥ
धर्माधिकारिकाणाम् dharmādhikārikāṇām
Locative धर्माधिकारिके dharmādhikārike
धर्माधिकारिकयोः dharmādhikārikayoḥ
धर्माधिकारिकेषु dharmādhikārikeṣu