| Singular | Dual | Plural |
Nominative |
धर्माधिकारी
dharmādhikārī
|
धर्माधिकारिणौ
dharmādhikāriṇau
|
धर्माधिकारिणः
dharmādhikāriṇaḥ
|
Vocative |
धर्माधिकारिन्
dharmādhikārin
|
धर्माधिकारिणौ
dharmādhikāriṇau
|
धर्माधिकारिणः
dharmādhikāriṇaḥ
|
Accusative |
धर्माधिकारिणम्
dharmādhikāriṇam
|
धर्माधिकारिणौ
dharmādhikāriṇau
|
धर्माधिकारिणः
dharmādhikāriṇaḥ
|
Instrumental |
धर्माधिकारिणा
dharmādhikāriṇā
|
धर्माधिकारिभ्याम्
dharmādhikāribhyām
|
धर्माधिकारिभिः
dharmādhikāribhiḥ
|
Dative |
धर्माधिकारिणे
dharmādhikāriṇe
|
धर्माधिकारिभ्याम्
dharmādhikāribhyām
|
धर्माधिकारिभ्यः
dharmādhikāribhyaḥ
|
Ablative |
धर्माधिकारिणः
dharmādhikāriṇaḥ
|
धर्माधिकारिभ्याम्
dharmādhikāribhyām
|
धर्माधिकारिभ्यः
dharmādhikāribhyaḥ
|
Genitive |
धर्माधिकारिणः
dharmādhikāriṇaḥ
|
धर्माधिकारिणोः
dharmādhikāriṇoḥ
|
धर्माधिकारिणम्
dharmādhikāriṇam
|
Locative |
धर्माधिकारिणि
dharmādhikāriṇi
|
धर्माधिकारिणोः
dharmādhikāriṇoḥ
|
धर्माधिकारिषु
dharmādhikāriṣu
|