Sanskrit tools

Sanskrit declension


Declension of धर्माधिकारिन् dharmādhikārin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative धर्माधिकारि dharmādhikāri
धर्माधिकारिणी dharmādhikāriṇī
धर्माधिकारीणि dharmādhikārīṇi
Vocative धर्माधिकारि dharmādhikāri
धर्माधिकारिन् dharmādhikārin
धर्माधिकारिणी dharmādhikāriṇī
धर्माधिकारीणि dharmādhikārīṇi
Accusative धर्माधिकारि dharmādhikāri
धर्माधिकारिणी dharmādhikāriṇī
धर्माधिकारीणि dharmādhikārīṇi
Instrumental धर्माधिकारिणा dharmādhikāriṇā
धर्माधिकारिभ्याम् dharmādhikāribhyām
धर्माधिकारिभिः dharmādhikāribhiḥ
Dative धर्माधिकारिणे dharmādhikāriṇe
धर्माधिकारिभ्याम् dharmādhikāribhyām
धर्माधिकारिभ्यः dharmādhikāribhyaḥ
Ablative धर्माधिकारिणः dharmādhikāriṇaḥ
धर्माधिकारिभ्याम् dharmādhikāribhyām
धर्माधिकारिभ्यः dharmādhikāribhyaḥ
Genitive धर्माधिकारिणः dharmādhikāriṇaḥ
धर्माधिकारिणोः dharmādhikāriṇoḥ
धर्माधिकारिणम् dharmādhikāriṇam
Locative धर्माधिकारिणि dharmādhikāriṇi
धर्माधिकारिणोः dharmādhikāriṇoḥ
धर्माधिकारिषु dharmādhikāriṣu