Singular | Dual | Plural | |
Nominative |
धर्माधिकारि
dharmādhikāri |
धर्माधिकारिणी
dharmādhikāriṇī |
धर्माधिकारीणि
dharmādhikārīṇi |
Vocative |
धर्माधिकारि
dharmādhikāri धर्माधिकारिन् dharmādhikārin |
धर्माधिकारिणी
dharmādhikāriṇī |
धर्माधिकारीणि
dharmādhikārīṇi |
Accusative |
धर्माधिकारि
dharmādhikāri |
धर्माधिकारिणी
dharmādhikāriṇī |
धर्माधिकारीणि
dharmādhikārīṇi |
Instrumental |
धर्माधिकारिणा
dharmādhikāriṇā |
धर्माधिकारिभ्याम्
dharmādhikāribhyām |
धर्माधिकारिभिः
dharmādhikāribhiḥ |
Dative |
धर्माधिकारिणे
dharmādhikāriṇe |
धर्माधिकारिभ्याम्
dharmādhikāribhyām |
धर्माधिकारिभ्यः
dharmādhikāribhyaḥ |
Ablative |
धर्माधिकारिणः
dharmādhikāriṇaḥ |
धर्माधिकारिभ्याम्
dharmādhikāribhyām |
धर्माधिकारिभ्यः
dharmādhikāribhyaḥ |
Genitive |
धर्माधिकारिणः
dharmādhikāriṇaḥ |
धर्माधिकारिणोः
dharmādhikāriṇoḥ |
धर्माधिकारिणम्
dharmādhikāriṇam |
Locative |
धर्माधिकारिणि
dharmādhikāriṇi |
धर्माधिकारिणोः
dharmādhikāriṇoḥ |
धर्माधिकारिषु
dharmādhikāriṣu |