| Singular | Dual | Plural |
Nominative |
धर्माध्यक्षः
dharmādhyakṣaḥ
|
धर्माध्यक्षौ
dharmādhyakṣau
|
धर्माध्यक्षाः
dharmādhyakṣāḥ
|
Vocative |
धर्माध्यक्ष
dharmādhyakṣa
|
धर्माध्यक्षौ
dharmādhyakṣau
|
धर्माध्यक्षाः
dharmādhyakṣāḥ
|
Accusative |
धर्माध्यक्षम्
dharmādhyakṣam
|
धर्माध्यक्षौ
dharmādhyakṣau
|
धर्माध्यक्षान्
dharmādhyakṣān
|
Instrumental |
धर्माध्यक्षेण
dharmādhyakṣeṇa
|
धर्माध्यक्षाभ्याम्
dharmādhyakṣābhyām
|
धर्माध्यक्षैः
dharmādhyakṣaiḥ
|
Dative |
धर्माध्यक्षाय
dharmādhyakṣāya
|
धर्माध्यक्षाभ्याम्
dharmādhyakṣābhyām
|
धर्माध्यक्षेभ्यः
dharmādhyakṣebhyaḥ
|
Ablative |
धर्माध्यक्षात्
dharmādhyakṣāt
|
धर्माध्यक्षाभ्याम्
dharmādhyakṣābhyām
|
धर्माध्यक्षेभ्यः
dharmādhyakṣebhyaḥ
|
Genitive |
धर्माध्यक्षस्य
dharmādhyakṣasya
|
धर्माध्यक्षयोः
dharmādhyakṣayoḥ
|
धर्माध्यक्षाणाम्
dharmādhyakṣāṇām
|
Locative |
धर्माध्यक्षे
dharmādhyakṣe
|
धर्माध्यक्षयोः
dharmādhyakṣayoḥ
|
धर्माध्यक्षेषु
dharmādhyakṣeṣu
|