Sanskrit tools

Sanskrit declension


Declension of धर्माध्यक्ष dharmādhyakṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माध्यक्षः dharmādhyakṣaḥ
धर्माध्यक्षौ dharmādhyakṣau
धर्माध्यक्षाः dharmādhyakṣāḥ
Vocative धर्माध्यक्ष dharmādhyakṣa
धर्माध्यक्षौ dharmādhyakṣau
धर्माध्यक्षाः dharmādhyakṣāḥ
Accusative धर्माध्यक्षम् dharmādhyakṣam
धर्माध्यक्षौ dharmādhyakṣau
धर्माध्यक्षान् dharmādhyakṣān
Instrumental धर्माध्यक्षेण dharmādhyakṣeṇa
धर्माध्यक्षाभ्याम् dharmādhyakṣābhyām
धर्माध्यक्षैः dharmādhyakṣaiḥ
Dative धर्माध्यक्षाय dharmādhyakṣāya
धर्माध्यक्षाभ्याम् dharmādhyakṣābhyām
धर्माध्यक्षेभ्यः dharmādhyakṣebhyaḥ
Ablative धर्माध्यक्षात् dharmādhyakṣāt
धर्माध्यक्षाभ्याम् dharmādhyakṣābhyām
धर्माध्यक्षेभ्यः dharmādhyakṣebhyaḥ
Genitive धर्माध्यक्षस्य dharmādhyakṣasya
धर्माध्यक्षयोः dharmādhyakṣayoḥ
धर्माध्यक्षाणाम् dharmādhyakṣāṇām
Locative धर्माध्यक्षे dharmādhyakṣe
धर्माध्यक्षयोः dharmādhyakṣayoḥ
धर्माध्यक्षेषु dharmādhyakṣeṣu