Sanskrit tools

Sanskrit declension


Declension of धर्माध्वन् dharmādhvan, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative धर्माध्वा dharmādhvā
धर्माध्वानौ dharmādhvānau
धर्माध्वानः dharmādhvānaḥ
Vocative धर्माध्वन् dharmādhvan
धर्माध्वानौ dharmādhvānau
धर्माध्वानः dharmādhvānaḥ
Accusative धर्माध्वानम् dharmādhvānam
धर्माध्वानौ dharmādhvānau
धर्माध्वनः dharmādhvanaḥ
Instrumental धर्माध्वना dharmādhvanā
धर्माध्वभ्याम् dharmādhvabhyām
धर्माध्वभिः dharmādhvabhiḥ
Dative धर्माध्वने dharmādhvane
धर्माध्वभ्याम् dharmādhvabhyām
धर्माध्वभ्यः dharmādhvabhyaḥ
Ablative धर्माध्वनः dharmādhvanaḥ
धर्माध्वभ्याम् dharmādhvabhyām
धर्माध्वभ्यः dharmādhvabhyaḥ
Genitive धर्माध्वनः dharmādhvanaḥ
धर्माध्वनोः dharmādhvanoḥ
धर्माध्वनाम् dharmādhvanām
Locative धर्माध्वनि dharmādhvani
धर्माधनि dharmādhani
धर्माध्वनोः dharmādhvanoḥ
धर्माध्वसु dharmādhvasu