Singular | Dual | Plural | |
Nominative |
धर्माध्वा
dharmādhvā |
धर्माध्वानौ
dharmādhvānau |
धर्माध्वानः
dharmādhvānaḥ |
Vocative |
धर्माध्वन्
dharmādhvan |
धर्माध्वानौ
dharmādhvānau |
धर्माध्वानः
dharmādhvānaḥ |
Accusative |
धर्माध्वानम्
dharmādhvānam |
धर्माध्वानौ
dharmādhvānau |
धर्माध्वनः
dharmādhvanaḥ |
Instrumental |
धर्माध्वना
dharmādhvanā |
धर्माध्वभ्याम्
dharmādhvabhyām |
धर्माध्वभिः
dharmādhvabhiḥ |
Dative |
धर्माध्वने
dharmādhvane |
धर्माध्वभ्याम्
dharmādhvabhyām |
धर्माध्वभ्यः
dharmādhvabhyaḥ |
Ablative |
धर्माध्वनः
dharmādhvanaḥ |
धर्माध्वभ्याम्
dharmādhvabhyām |
धर्माध्वभ्यः
dharmādhvabhyaḥ |
Genitive |
धर्माध्वनः
dharmādhvanaḥ |
धर्माध्वनोः
dharmādhvanoḥ |
धर्माध्वनाम्
dharmādhvanām |
Locative |
धर्माध्वनि
dharmādhvani धर्माधनि dharmādhani |
धर्माध्वनोः
dharmādhvanoḥ |
धर्माध्वसु
dharmādhvasu |