Sanskrit tools

Sanskrit declension


Declension of धर्मानुस्मृति dharmānusmṛti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मानुस्मृतिः dharmānusmṛtiḥ
धर्मानुस्मृती dharmānusmṛtī
धर्मानुस्मृतयः dharmānusmṛtayaḥ
Vocative धर्मानुस्मृते dharmānusmṛte
धर्मानुस्मृती dharmānusmṛtī
धर्मानुस्मृतयः dharmānusmṛtayaḥ
Accusative धर्मानुस्मृतिम् dharmānusmṛtim
धर्मानुस्मृती dharmānusmṛtī
धर्मानुस्मृतीः dharmānusmṛtīḥ
Instrumental धर्मानुस्मृत्या dharmānusmṛtyā
धर्मानुस्मृतिभ्याम् dharmānusmṛtibhyām
धर्मानुस्मृतिभिः dharmānusmṛtibhiḥ
Dative धर्मानुस्मृतये dharmānusmṛtaye
धर्मानुस्मृत्यै dharmānusmṛtyai
धर्मानुस्मृतिभ्याम् dharmānusmṛtibhyām
धर्मानुस्मृतिभ्यः dharmānusmṛtibhyaḥ
Ablative धर्मानुस्मृतेः dharmānusmṛteḥ
धर्मानुस्मृत्याः dharmānusmṛtyāḥ
धर्मानुस्मृतिभ्याम् dharmānusmṛtibhyām
धर्मानुस्मृतिभ्यः dharmānusmṛtibhyaḥ
Genitive धर्मानुस्मृतेः dharmānusmṛteḥ
धर्मानुस्मृत्याः dharmānusmṛtyāḥ
धर्मानुस्मृत्योः dharmānusmṛtyoḥ
धर्मानुस्मृतीनाम् dharmānusmṛtīnām
Locative धर्मानुस्मृतौ dharmānusmṛtau
धर्मानुस्मृत्याम् dharmānusmṛtyām
धर्मानुस्मृत्योः dharmānusmṛtyoḥ
धर्मानुस्मृतिषु dharmānusmṛtiṣu