Singular | Dual | Plural | |
Nominative |
धर्मानुस्मृतिः
dharmānusmṛtiḥ |
धर्मानुस्मृती
dharmānusmṛtī |
धर्मानुस्मृतयः
dharmānusmṛtayaḥ |
Vocative |
धर्मानुस्मृते
dharmānusmṛte |
धर्मानुस्मृती
dharmānusmṛtī |
धर्मानुस्मृतयः
dharmānusmṛtayaḥ |
Accusative |
धर्मानुस्मृतिम्
dharmānusmṛtim |
धर्मानुस्मृती
dharmānusmṛtī |
धर्मानुस्मृतीः
dharmānusmṛtīḥ |
Instrumental |
धर्मानुस्मृत्या
dharmānusmṛtyā |
धर्मानुस्मृतिभ्याम्
dharmānusmṛtibhyām |
धर्मानुस्मृतिभिः
dharmānusmṛtibhiḥ |
Dative |
धर्मानुस्मृतये
dharmānusmṛtaye धर्मानुस्मृत्यै dharmānusmṛtyai |
धर्मानुस्मृतिभ्याम्
dharmānusmṛtibhyām |
धर्मानुस्मृतिभ्यः
dharmānusmṛtibhyaḥ |
Ablative |
धर्मानुस्मृतेः
dharmānusmṛteḥ धर्मानुस्मृत्याः dharmānusmṛtyāḥ |
धर्मानुस्मृतिभ्याम्
dharmānusmṛtibhyām |
धर्मानुस्मृतिभ्यः
dharmānusmṛtibhyaḥ |
Genitive |
धर्मानुस्मृतेः
dharmānusmṛteḥ धर्मानुस्मृत्याः dharmānusmṛtyāḥ |
धर्मानुस्मृत्योः
dharmānusmṛtyoḥ |
धर्मानुस्मृतीनाम्
dharmānusmṛtīnām |
Locative |
धर्मानुस्मृतौ
dharmānusmṛtau धर्मानुस्मृत्याम् dharmānusmṛtyām |
धर्मानुस्मृत्योः
dharmānusmṛtyoḥ |
धर्मानुस्मृतिषु
dharmānusmṛtiṣu |