Sanskrit tools

Sanskrit declension


Declension of धर्मान्वय dharmānvaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मान्वयः dharmānvayaḥ
धर्मान्वयौ dharmānvayau
धर्मान्वयाः dharmānvayāḥ
Vocative धर्मान्वय dharmānvaya
धर्मान्वयौ dharmānvayau
धर्मान्वयाः dharmānvayāḥ
Accusative धर्मान्वयम् dharmānvayam
धर्मान्वयौ dharmānvayau
धर्मान्वयान् dharmānvayān
Instrumental धर्मान्वयेन dharmānvayena
धर्मान्वयाभ्याम् dharmānvayābhyām
धर्मान्वयैः dharmānvayaiḥ
Dative धर्मान्वयाय dharmānvayāya
धर्मान्वयाभ्याम् dharmānvayābhyām
धर्मान्वयेभ्यः dharmānvayebhyaḥ
Ablative धर्मान्वयात् dharmānvayāt
धर्मान्वयाभ्याम् dharmānvayābhyām
धर्मान्वयेभ्यः dharmānvayebhyaḥ
Genitive धर्मान्वयस्य dharmānvayasya
धर्मान्वययोः dharmānvayayoḥ
धर्मान्वयानाम् dharmānvayānām
Locative धर्मान्वये dharmānvaye
धर्मान्वययोः dharmānvayayoḥ
धर्मान्वयेषु dharmānvayeṣu