| Singular | Dual | Plural |
Nominative |
धर्मान्वयः
dharmānvayaḥ
|
धर्मान्वयौ
dharmānvayau
|
धर्मान्वयाः
dharmānvayāḥ
|
Vocative |
धर्मान्वय
dharmānvaya
|
धर्मान्वयौ
dharmānvayau
|
धर्मान्वयाः
dharmānvayāḥ
|
Accusative |
धर्मान्वयम्
dharmānvayam
|
धर्मान्वयौ
dharmānvayau
|
धर्मान्वयान्
dharmānvayān
|
Instrumental |
धर्मान्वयेन
dharmānvayena
|
धर्मान्वयाभ्याम्
dharmānvayābhyām
|
धर्मान्वयैः
dharmānvayaiḥ
|
Dative |
धर्मान्वयाय
dharmānvayāya
|
धर्मान्वयाभ्याम्
dharmānvayābhyām
|
धर्मान्वयेभ्यः
dharmānvayebhyaḥ
|
Ablative |
धर्मान्वयात्
dharmānvayāt
|
धर्मान्वयाभ्याम्
dharmānvayābhyām
|
धर्मान्वयेभ्यः
dharmānvayebhyaḥ
|
Genitive |
धर्मान्वयस्य
dharmānvayasya
|
धर्मान्वययोः
dharmānvayayoḥ
|
धर्मान्वयानाम्
dharmānvayānām
|
Locative |
धर्मान्वये
dharmānvaye
|
धर्मान्वययोः
dharmānvayayoḥ
|
धर्मान्वयेषु
dharmānvayeṣu
|