| Singular | Dual | Plural |
Nominative |
धर्मापेतः
dharmāpetaḥ
|
धर्मापेतौ
dharmāpetau
|
धर्मापेताः
dharmāpetāḥ
|
Vocative |
धर्मापेत
dharmāpeta
|
धर्मापेतौ
dharmāpetau
|
धर्मापेताः
dharmāpetāḥ
|
Accusative |
धर्मापेतम्
dharmāpetam
|
धर्मापेतौ
dharmāpetau
|
धर्मापेतान्
dharmāpetān
|
Instrumental |
धर्मापेतेन
dharmāpetena
|
धर्मापेताभ्याम्
dharmāpetābhyām
|
धर्मापेतैः
dharmāpetaiḥ
|
Dative |
धर्मापेताय
dharmāpetāya
|
धर्मापेताभ्याम्
dharmāpetābhyām
|
धर्मापेतेभ्यः
dharmāpetebhyaḥ
|
Ablative |
धर्मापेतात्
dharmāpetāt
|
धर्मापेताभ्याम्
dharmāpetābhyām
|
धर्मापेतेभ्यः
dharmāpetebhyaḥ
|
Genitive |
धर्मापेतस्य
dharmāpetasya
|
धर्मापेतयोः
dharmāpetayoḥ
|
धर्मापेतानाम्
dharmāpetānām
|
Locative |
धर्मापेते
dharmāpete
|
धर्मापेतयोः
dharmāpetayoḥ
|
धर्मापेतेषु
dharmāpeteṣu
|