Sanskrit tools

Sanskrit declension


Declension of धर्मापेत dharmāpeta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मापेतः dharmāpetaḥ
धर्मापेतौ dharmāpetau
धर्मापेताः dharmāpetāḥ
Vocative धर्मापेत dharmāpeta
धर्मापेतौ dharmāpetau
धर्मापेताः dharmāpetāḥ
Accusative धर्मापेतम् dharmāpetam
धर्मापेतौ dharmāpetau
धर्मापेतान् dharmāpetān
Instrumental धर्मापेतेन dharmāpetena
धर्मापेताभ्याम् dharmāpetābhyām
धर्मापेतैः dharmāpetaiḥ
Dative धर्मापेताय dharmāpetāya
धर्मापेताभ्याम् dharmāpetābhyām
धर्मापेतेभ्यः dharmāpetebhyaḥ
Ablative धर्मापेतात् dharmāpetāt
धर्मापेताभ्याम् dharmāpetābhyām
धर्मापेतेभ्यः dharmāpetebhyaḥ
Genitive धर्मापेतस्य dharmāpetasya
धर्मापेतयोः dharmāpetayoḥ
धर्मापेतानाम् dharmāpetānām
Locative धर्मापेते dharmāpete
धर्मापेतयोः dharmāpetayoḥ
धर्मापेतेषु dharmāpeteṣu