Sanskrit tools

Sanskrit declension


Declension of धर्माभिमनस् dharmābhimanas, m.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative धर्माभिमनाः dharmābhimanāḥ
धर्माभिमनसौ dharmābhimanasau
धर्माभिमनसः dharmābhimanasaḥ
Vocative धर्माभिमनः dharmābhimanaḥ
धर्माभिमनसौ dharmābhimanasau
धर्माभिमनसः dharmābhimanasaḥ
Accusative धर्माभिमनसम् dharmābhimanasam
धर्माभिमनसौ dharmābhimanasau
धर्माभिमनसः dharmābhimanasaḥ
Instrumental धर्माभिमनसा dharmābhimanasā
धर्माभिमनोभ्याम् dharmābhimanobhyām
धर्माभिमनोभिः dharmābhimanobhiḥ
Dative धर्माभिमनसे dharmābhimanase
धर्माभिमनोभ्याम् dharmābhimanobhyām
धर्माभिमनोभ्यः dharmābhimanobhyaḥ
Ablative धर्माभिमनसः dharmābhimanasaḥ
धर्माभिमनोभ्याम् dharmābhimanobhyām
धर्माभिमनोभ्यः dharmābhimanobhyaḥ
Genitive धर्माभिमनसः dharmābhimanasaḥ
धर्माभिमनसोः dharmābhimanasoḥ
धर्माभिमनसाम् dharmābhimanasām
Locative धर्माभिमनसि dharmābhimanasi
धर्माभिमनसोः dharmābhimanasoḥ
धर्माभिमनःसु dharmābhimanaḥsu
धर्माभिमनस्सु dharmābhimanassu