| Singular | Dual | Plural |
Nominative |
धर्माभिमुखः
dharmābhimukhaḥ
|
धर्माभिमुखौ
dharmābhimukhau
|
धर्माभिमुखाः
dharmābhimukhāḥ
|
Vocative |
धर्माभिमुख
dharmābhimukha
|
धर्माभिमुखौ
dharmābhimukhau
|
धर्माभिमुखाः
dharmābhimukhāḥ
|
Accusative |
धर्माभिमुखम्
dharmābhimukham
|
धर्माभिमुखौ
dharmābhimukhau
|
धर्माभिमुखान्
dharmābhimukhān
|
Instrumental |
धर्माभिमुखेण
dharmābhimukheṇa
|
धर्माभिमुखाभ्याम्
dharmābhimukhābhyām
|
धर्माभिमुखैः
dharmābhimukhaiḥ
|
Dative |
धर्माभिमुखाय
dharmābhimukhāya
|
धर्माभिमुखाभ्याम्
dharmābhimukhābhyām
|
धर्माभिमुखेभ्यः
dharmābhimukhebhyaḥ
|
Ablative |
धर्माभिमुखात्
dharmābhimukhāt
|
धर्माभिमुखाभ्याम्
dharmābhimukhābhyām
|
धर्माभिमुखेभ्यः
dharmābhimukhebhyaḥ
|
Genitive |
धर्माभिमुखस्य
dharmābhimukhasya
|
धर्माभिमुखयोः
dharmābhimukhayoḥ
|
धर्माभिमुखाणाम्
dharmābhimukhāṇām
|
Locative |
धर्माभिमुखे
dharmābhimukhe
|
धर्माभिमुखयोः
dharmābhimukhayoḥ
|
धर्माभिमुखेषु
dharmābhimukheṣu
|