| Singular | Dual | Plural |
Nominative |
धर्माभिमुखा
dharmābhimukhā
|
धर्माभिमुखे
dharmābhimukhe
|
धर्माभिमुखाः
dharmābhimukhāḥ
|
Vocative |
धर्माभिमुखे
dharmābhimukhe
|
धर्माभिमुखे
dharmābhimukhe
|
धर्माभिमुखाः
dharmābhimukhāḥ
|
Accusative |
धर्माभिमुखाम्
dharmābhimukhām
|
धर्माभिमुखे
dharmābhimukhe
|
धर्माभिमुखाः
dharmābhimukhāḥ
|
Instrumental |
धर्माभिमुखया
dharmābhimukhayā
|
धर्माभिमुखाभ्याम्
dharmābhimukhābhyām
|
धर्माभिमुखाभिः
dharmābhimukhābhiḥ
|
Dative |
धर्माभिमुखायै
dharmābhimukhāyai
|
धर्माभिमुखाभ्याम्
dharmābhimukhābhyām
|
धर्माभिमुखाभ्यः
dharmābhimukhābhyaḥ
|
Ablative |
धर्माभिमुखायाः
dharmābhimukhāyāḥ
|
धर्माभिमुखाभ्याम्
dharmābhimukhābhyām
|
धर्माभिमुखाभ्यः
dharmābhimukhābhyaḥ
|
Genitive |
धर्माभिमुखायाः
dharmābhimukhāyāḥ
|
धर्माभिमुखयोः
dharmābhimukhayoḥ
|
धर्माभिमुखाणाम्
dharmābhimukhāṇām
|
Locative |
धर्माभिमुखायाम्
dharmābhimukhāyām
|
धर्माभिमुखयोः
dharmābhimukhayoḥ
|
धर्माभिमुखासु
dharmābhimukhāsu
|