Sanskrit tools

Sanskrit declension


Declension of धर्मामृत dharmāmṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मामृतम् dharmāmṛtam
धर्मामृते dharmāmṛte
धर्मामृतानि dharmāmṛtāni
Vocative धर्मामृत dharmāmṛta
धर्मामृते dharmāmṛte
धर्मामृतानि dharmāmṛtāni
Accusative धर्मामृतम् dharmāmṛtam
धर्मामृते dharmāmṛte
धर्मामृतानि dharmāmṛtāni
Instrumental धर्मामृतेन dharmāmṛtena
धर्मामृताभ्याम् dharmāmṛtābhyām
धर्मामृतैः dharmāmṛtaiḥ
Dative धर्मामृताय dharmāmṛtāya
धर्मामृताभ्याम् dharmāmṛtābhyām
धर्मामृतेभ्यः dharmāmṛtebhyaḥ
Ablative धर्मामृतात् dharmāmṛtāt
धर्मामृताभ्याम् dharmāmṛtābhyām
धर्मामृतेभ्यः dharmāmṛtebhyaḥ
Genitive धर्मामृतस्य dharmāmṛtasya
धर्मामृतयोः dharmāmṛtayoḥ
धर्मामृतानाम् dharmāmṛtānām
Locative धर्मामृते dharmāmṛte
धर्मामृतयोः dharmāmṛtayoḥ
धर्मामृतेषु dharmāmṛteṣu