| Singular | Dual | Plural |
Nominative |
धर्मामृतम्
dharmāmṛtam
|
धर्मामृते
dharmāmṛte
|
धर्मामृतानि
dharmāmṛtāni
|
Vocative |
धर्मामृत
dharmāmṛta
|
धर्मामृते
dharmāmṛte
|
धर्मामृतानि
dharmāmṛtāni
|
Accusative |
धर्मामृतम्
dharmāmṛtam
|
धर्मामृते
dharmāmṛte
|
धर्मामृतानि
dharmāmṛtāni
|
Instrumental |
धर्मामृतेन
dharmāmṛtena
|
धर्मामृताभ्याम्
dharmāmṛtābhyām
|
धर्मामृतैः
dharmāmṛtaiḥ
|
Dative |
धर्मामृताय
dharmāmṛtāya
|
धर्मामृताभ्याम्
dharmāmṛtābhyām
|
धर्मामृतेभ्यः
dharmāmṛtebhyaḥ
|
Ablative |
धर्मामृतात्
dharmāmṛtāt
|
धर्मामृताभ्याम्
dharmāmṛtābhyām
|
धर्मामृतेभ्यः
dharmāmṛtebhyaḥ
|
Genitive |
धर्मामृतस्य
dharmāmṛtasya
|
धर्मामृतयोः
dharmāmṛtayoḥ
|
धर्मामृतानाम्
dharmāmṛtānām
|
Locative |
धर्मामृते
dharmāmṛte
|
धर्मामृतयोः
dharmāmṛtayoḥ
|
धर्मामृतेषु
dharmāmṛteṣu
|