Sanskrit tools

Sanskrit declension


Declension of धर्मायतन dharmāyatana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मायतनम् dharmāyatanam
धर्मायतने dharmāyatane
धर्मायतनानि dharmāyatanāni
Vocative धर्मायतन dharmāyatana
धर्मायतने dharmāyatane
धर्मायतनानि dharmāyatanāni
Accusative धर्मायतनम् dharmāyatanam
धर्मायतने dharmāyatane
धर्मायतनानि dharmāyatanāni
Instrumental धर्मायतनेन dharmāyatanena
धर्मायतनाभ्याम् dharmāyatanābhyām
धर्मायतनैः dharmāyatanaiḥ
Dative धर्मायतनाय dharmāyatanāya
धर्मायतनाभ्याम् dharmāyatanābhyām
धर्मायतनेभ्यः dharmāyatanebhyaḥ
Ablative धर्मायतनात् dharmāyatanāt
धर्मायतनाभ्याम् dharmāyatanābhyām
धर्मायतनेभ्यः dharmāyatanebhyaḥ
Genitive धर्मायतनस्य dharmāyatanasya
धर्मायतनयोः dharmāyatanayoḥ
धर्मायतनानाम् dharmāyatanānām
Locative धर्मायतने dharmāyatane
धर्मायतनयोः dharmāyatanayoḥ
धर्मायतनेषु dharmāyataneṣu