| Singular | Dual | Plural |
Nominative |
धर्मायतनम्
dharmāyatanam
|
धर्मायतने
dharmāyatane
|
धर्मायतनानि
dharmāyatanāni
|
Vocative |
धर्मायतन
dharmāyatana
|
धर्मायतने
dharmāyatane
|
धर्मायतनानि
dharmāyatanāni
|
Accusative |
धर्मायतनम्
dharmāyatanam
|
धर्मायतने
dharmāyatane
|
धर्मायतनानि
dharmāyatanāni
|
Instrumental |
धर्मायतनेन
dharmāyatanena
|
धर्मायतनाभ्याम्
dharmāyatanābhyām
|
धर्मायतनैः
dharmāyatanaiḥ
|
Dative |
धर्मायतनाय
dharmāyatanāya
|
धर्मायतनाभ्याम्
dharmāyatanābhyām
|
धर्मायतनेभ्यः
dharmāyatanebhyaḥ
|
Ablative |
धर्मायतनात्
dharmāyatanāt
|
धर्मायतनाभ्याम्
dharmāyatanābhyām
|
धर्मायतनेभ्यः
dharmāyatanebhyaḥ
|
Genitive |
धर्मायतनस्य
dharmāyatanasya
|
धर्मायतनयोः
dharmāyatanayoḥ
|
धर्मायतनानाम्
dharmāyatanānām
|
Locative |
धर्मायतने
dharmāyatane
|
धर्मायतनयोः
dharmāyatanayoḥ
|
धर्मायतनेषु
dharmāyataneṣu
|