Sanskrit tools

Sanskrit declension


Declension of धर्मायतनिक dharmāyatanika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मायतनिकम् dharmāyatanikam
धर्मायतनिके dharmāyatanike
धर्मायतनिकानि dharmāyatanikāni
Vocative धर्मायतनिक dharmāyatanika
धर्मायतनिके dharmāyatanike
धर्मायतनिकानि dharmāyatanikāni
Accusative धर्मायतनिकम् dharmāyatanikam
धर्मायतनिके dharmāyatanike
धर्मायतनिकानि dharmāyatanikāni
Instrumental धर्मायतनिकेन dharmāyatanikena
धर्मायतनिकाभ्याम् dharmāyatanikābhyām
धर्मायतनिकैः dharmāyatanikaiḥ
Dative धर्मायतनिकाय dharmāyatanikāya
धर्मायतनिकाभ्याम् dharmāyatanikābhyām
धर्मायतनिकेभ्यः dharmāyatanikebhyaḥ
Ablative धर्मायतनिकात् dharmāyatanikāt
धर्मायतनिकाभ्याम् dharmāyatanikābhyām
धर्मायतनिकेभ्यः dharmāyatanikebhyaḥ
Genitive धर्मायतनिकस्य dharmāyatanikasya
धर्मायतनिकयोः dharmāyatanikayoḥ
धर्मायतनिकानाम् dharmāyatanikānām
Locative धर्मायतनिके dharmāyatanike
धर्मायतनिकयोः dharmāyatanikayoḥ
धर्मायतनिकेषु dharmāyatanikeṣu