| Singular | Dual | Plural |
Nominative |
धर्मायतनिकम्
dharmāyatanikam
|
धर्मायतनिके
dharmāyatanike
|
धर्मायतनिकानि
dharmāyatanikāni
|
Vocative |
धर्मायतनिक
dharmāyatanika
|
धर्मायतनिके
dharmāyatanike
|
धर्मायतनिकानि
dharmāyatanikāni
|
Accusative |
धर्मायतनिकम्
dharmāyatanikam
|
धर्मायतनिके
dharmāyatanike
|
धर्मायतनिकानि
dharmāyatanikāni
|
Instrumental |
धर्मायतनिकेन
dharmāyatanikena
|
धर्मायतनिकाभ्याम्
dharmāyatanikābhyām
|
धर्मायतनिकैः
dharmāyatanikaiḥ
|
Dative |
धर्मायतनिकाय
dharmāyatanikāya
|
धर्मायतनिकाभ्याम्
dharmāyatanikābhyām
|
धर्मायतनिकेभ्यः
dharmāyatanikebhyaḥ
|
Ablative |
धर्मायतनिकात्
dharmāyatanikāt
|
धर्मायतनिकाभ्याम्
dharmāyatanikābhyām
|
धर्मायतनिकेभ्यः
dharmāyatanikebhyaḥ
|
Genitive |
धर्मायतनिकस्य
dharmāyatanikasya
|
धर्मायतनिकयोः
dharmāyatanikayoḥ
|
धर्मायतनिकानाम्
dharmāyatanikānām
|
Locative |
धर्मायतनिके
dharmāyatanike
|
धर्मायतनिकयोः
dharmāyatanikayoḥ
|
धर्मायतनिकेषु
dharmāyatanikeṣu
|