Sanskrit tools

Sanskrit declension


Declension of धर्मायन dharmāyana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मायनम् dharmāyanam
धर्मायने dharmāyane
धर्मायनानि dharmāyanāni
Vocative धर्मायन dharmāyana
धर्मायने dharmāyane
धर्मायनानि dharmāyanāni
Accusative धर्मायनम् dharmāyanam
धर्मायने dharmāyane
धर्मायनानि dharmāyanāni
Instrumental धर्मायनेन dharmāyanena
धर्मायनाभ्याम् dharmāyanābhyām
धर्मायनैः dharmāyanaiḥ
Dative धर्मायनाय dharmāyanāya
धर्मायनाभ्याम् dharmāyanābhyām
धर्मायनेभ्यः dharmāyanebhyaḥ
Ablative धर्मायनात् dharmāyanāt
धर्मायनाभ्याम् dharmāyanābhyām
धर्मायनेभ्यः dharmāyanebhyaḥ
Genitive धर्मायनस्य dharmāyanasya
धर्मायनयोः dharmāyanayoḥ
धर्मायनानाम् dharmāyanānām
Locative धर्मायने dharmāyane
धर्मायनयोः dharmāyanayoḥ
धर्मायनेषु dharmāyaneṣu