Sanskrit tools

Sanskrit declension


Declension of धर्मारण्य dharmāraṇya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मारण्यम् dharmāraṇyam
धर्मारण्ये dharmāraṇye
धर्मारण्यानि dharmāraṇyāni
Vocative धर्मारण्य dharmāraṇya
धर्मारण्ये dharmāraṇye
धर्मारण्यानि dharmāraṇyāni
Accusative धर्मारण्यम् dharmāraṇyam
धर्मारण्ये dharmāraṇye
धर्मारण्यानि dharmāraṇyāni
Instrumental धर्मारण्येन dharmāraṇyena
धर्मारण्याभ्याम् dharmāraṇyābhyām
धर्मारण्यैः dharmāraṇyaiḥ
Dative धर्मारण्याय dharmāraṇyāya
धर्मारण्याभ्याम् dharmāraṇyābhyām
धर्मारण्येभ्यः dharmāraṇyebhyaḥ
Ablative धर्मारण्यात् dharmāraṇyāt
धर्मारण्याभ्याम् dharmāraṇyābhyām
धर्मारण्येभ्यः dharmāraṇyebhyaḥ
Genitive धर्मारण्यस्य dharmāraṇyasya
धर्मारण्ययोः dharmāraṇyayoḥ
धर्मारण्यानाम् dharmāraṇyānām
Locative धर्मारण्ये dharmāraṇye
धर्मारण्ययोः dharmāraṇyayoḥ
धर्मारण्येषु dharmāraṇyeṣu