| Singular | Dual | Plural |
Nominative |
धर्मारण्यकुलाचारनिर्णयः
dharmāraṇyakulācāranirṇayaḥ
|
धर्मारण्यकुलाचारनिर्णयौ
dharmāraṇyakulācāranirṇayau
|
धर्मारण्यकुलाचारनिर्णयाः
dharmāraṇyakulācāranirṇayāḥ
|
Vocative |
धर्मारण्यकुलाचारनिर्णय
dharmāraṇyakulācāranirṇaya
|
धर्मारण्यकुलाचारनिर्णयौ
dharmāraṇyakulācāranirṇayau
|
धर्मारण्यकुलाचारनिर्णयाः
dharmāraṇyakulācāranirṇayāḥ
|
Accusative |
धर्मारण्यकुलाचारनिर्णयम्
dharmāraṇyakulācāranirṇayam
|
धर्मारण्यकुलाचारनिर्णयौ
dharmāraṇyakulācāranirṇayau
|
धर्मारण्यकुलाचारनिर्णयान्
dharmāraṇyakulācāranirṇayān
|
Instrumental |
धर्मारण्यकुलाचारनिर्णयेन
dharmāraṇyakulācāranirṇayena
|
धर्मारण्यकुलाचारनिर्णयाभ्याम्
dharmāraṇyakulācāranirṇayābhyām
|
धर्मारण्यकुलाचारनिर्णयैः
dharmāraṇyakulācāranirṇayaiḥ
|
Dative |
धर्मारण्यकुलाचारनिर्णयाय
dharmāraṇyakulācāranirṇayāya
|
धर्मारण्यकुलाचारनिर्णयाभ्याम्
dharmāraṇyakulācāranirṇayābhyām
|
धर्मारण्यकुलाचारनिर्णयेभ्यः
dharmāraṇyakulācāranirṇayebhyaḥ
|
Ablative |
धर्मारण्यकुलाचारनिर्णयात्
dharmāraṇyakulācāranirṇayāt
|
धर्मारण्यकुलाचारनिर्णयाभ्याम्
dharmāraṇyakulācāranirṇayābhyām
|
धर्मारण्यकुलाचारनिर्णयेभ्यः
dharmāraṇyakulācāranirṇayebhyaḥ
|
Genitive |
धर्मारण्यकुलाचारनिर्णयस्य
dharmāraṇyakulācāranirṇayasya
|
धर्मारण्यकुलाचारनिर्णययोः
dharmāraṇyakulācāranirṇayayoḥ
|
धर्मारण्यकुलाचारनिर्णयानाम्
dharmāraṇyakulācāranirṇayānām
|
Locative |
धर्मारण्यकुलाचारनिर्णये
dharmāraṇyakulācāranirṇaye
|
धर्मारण्यकुलाचारनिर्णययोः
dharmāraṇyakulācāranirṇayayoḥ
|
धर्मारण्यकुलाचारनिर्णयेषु
dharmāraṇyakulācāranirṇayeṣu
|