| Singular | Dual | Plural |
Nominative |
धर्मारण्यखण्डः
dharmāraṇyakhaṇḍaḥ
|
धर्मारण्यखण्डौ
dharmāraṇyakhaṇḍau
|
धर्मारण्यखण्डाः
dharmāraṇyakhaṇḍāḥ
|
Vocative |
धर्मारण्यखण्ड
dharmāraṇyakhaṇḍa
|
धर्मारण्यखण्डौ
dharmāraṇyakhaṇḍau
|
धर्मारण्यखण्डाः
dharmāraṇyakhaṇḍāḥ
|
Accusative |
धर्मारण्यखण्डम्
dharmāraṇyakhaṇḍam
|
धर्मारण्यखण्डौ
dharmāraṇyakhaṇḍau
|
धर्मारण्यखण्डान्
dharmāraṇyakhaṇḍān
|
Instrumental |
धर्मारण्यखण्डेन
dharmāraṇyakhaṇḍena
|
धर्मारण्यखण्डाभ्याम्
dharmāraṇyakhaṇḍābhyām
|
धर्मारण्यखण्डैः
dharmāraṇyakhaṇḍaiḥ
|
Dative |
धर्मारण्यखण्डाय
dharmāraṇyakhaṇḍāya
|
धर्मारण्यखण्डाभ्याम्
dharmāraṇyakhaṇḍābhyām
|
धर्मारण्यखण्डेभ्यः
dharmāraṇyakhaṇḍebhyaḥ
|
Ablative |
धर्मारण्यखण्डात्
dharmāraṇyakhaṇḍāt
|
धर्मारण्यखण्डाभ्याम्
dharmāraṇyakhaṇḍābhyām
|
धर्मारण्यखण्डेभ्यः
dharmāraṇyakhaṇḍebhyaḥ
|
Genitive |
धर्मारण्यखण्डस्य
dharmāraṇyakhaṇḍasya
|
धर्मारण्यखण्डयोः
dharmāraṇyakhaṇḍayoḥ
|
धर्मारण्यखण्डानाम्
dharmāraṇyakhaṇḍānām
|
Locative |
धर्मारण्यखण्डे
dharmāraṇyakhaṇḍe
|
धर्मारण्यखण्डयोः
dharmāraṇyakhaṇḍayoḥ
|
धर्मारण्यखण्डेषु
dharmāraṇyakhaṇḍeṣu
|