| Singular | Dual | Plural |
Nominative |
धर्मारण्यमाहात्म्यम्
dharmāraṇyamāhātmyam
|
धर्मारण्यमाहात्म्ये
dharmāraṇyamāhātmye
|
धर्मारण्यमाहात्म्यानि
dharmāraṇyamāhātmyāni
|
Vocative |
धर्मारण्यमाहात्म्य
dharmāraṇyamāhātmya
|
धर्मारण्यमाहात्म्ये
dharmāraṇyamāhātmye
|
धर्मारण्यमाहात्म्यानि
dharmāraṇyamāhātmyāni
|
Accusative |
धर्मारण्यमाहात्म्यम्
dharmāraṇyamāhātmyam
|
धर्मारण्यमाहात्म्ये
dharmāraṇyamāhātmye
|
धर्मारण्यमाहात्म्यानि
dharmāraṇyamāhātmyāni
|
Instrumental |
धर्मारण्यमाहात्म्येन
dharmāraṇyamāhātmyena
|
धर्मारण्यमाहात्म्याभ्याम्
dharmāraṇyamāhātmyābhyām
|
धर्मारण्यमाहात्म्यैः
dharmāraṇyamāhātmyaiḥ
|
Dative |
धर्मारण्यमाहात्म्याय
dharmāraṇyamāhātmyāya
|
धर्मारण्यमाहात्म्याभ्याम्
dharmāraṇyamāhātmyābhyām
|
धर्मारण्यमाहात्म्येभ्यः
dharmāraṇyamāhātmyebhyaḥ
|
Ablative |
धर्मारण्यमाहात्म्यात्
dharmāraṇyamāhātmyāt
|
धर्मारण्यमाहात्म्याभ्याम्
dharmāraṇyamāhātmyābhyām
|
धर्मारण्यमाहात्म्येभ्यः
dharmāraṇyamāhātmyebhyaḥ
|
Genitive |
धर्मारण्यमाहात्म्यस्य
dharmāraṇyamāhātmyasya
|
धर्मारण्यमाहात्म्ययोः
dharmāraṇyamāhātmyayoḥ
|
धर्मारण्यमाहात्म्यानाम्
dharmāraṇyamāhātmyānām
|
Locative |
धर्मारण्यमाहात्म्ये
dharmāraṇyamāhātmye
|
धर्मारण्यमाहात्म्ययोः
dharmāraṇyamāhātmyayoḥ
|
धर्मारण्यमाहात्म्येषु
dharmāraṇyamāhātmyeṣu
|