Sanskrit tools

Sanskrit declension


Declension of धर्मारण्यमाहात्म्य dharmāraṇyamāhātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मारण्यमाहात्म्यम् dharmāraṇyamāhātmyam
धर्मारण्यमाहात्म्ये dharmāraṇyamāhātmye
धर्मारण्यमाहात्म्यानि dharmāraṇyamāhātmyāni
Vocative धर्मारण्यमाहात्म्य dharmāraṇyamāhātmya
धर्मारण्यमाहात्म्ये dharmāraṇyamāhātmye
धर्मारण्यमाहात्म्यानि dharmāraṇyamāhātmyāni
Accusative धर्मारण्यमाहात्म्यम् dharmāraṇyamāhātmyam
धर्मारण्यमाहात्म्ये dharmāraṇyamāhātmye
धर्मारण्यमाहात्म्यानि dharmāraṇyamāhātmyāni
Instrumental धर्मारण्यमाहात्म्येन dharmāraṇyamāhātmyena
धर्मारण्यमाहात्म्याभ्याम् dharmāraṇyamāhātmyābhyām
धर्मारण्यमाहात्म्यैः dharmāraṇyamāhātmyaiḥ
Dative धर्मारण्यमाहात्म्याय dharmāraṇyamāhātmyāya
धर्मारण्यमाहात्म्याभ्याम् dharmāraṇyamāhātmyābhyām
धर्मारण्यमाहात्म्येभ्यः dharmāraṇyamāhātmyebhyaḥ
Ablative धर्मारण्यमाहात्म्यात् dharmāraṇyamāhātmyāt
धर्मारण्यमाहात्म्याभ्याम् dharmāraṇyamāhātmyābhyām
धर्मारण्यमाहात्म्येभ्यः dharmāraṇyamāhātmyebhyaḥ
Genitive धर्मारण्यमाहात्म्यस्य dharmāraṇyamāhātmyasya
धर्मारण्यमाहात्म्ययोः dharmāraṇyamāhātmyayoḥ
धर्मारण्यमाहात्म्यानाम् dharmāraṇyamāhātmyānām
Locative धर्मारण्यमाहात्म्ये dharmāraṇyamāhātmye
धर्मारण्यमाहात्म्ययोः dharmāraṇyamāhātmyayoḥ
धर्मारण्यमाहात्म्येषु dharmāraṇyamāhātmyeṣu