Sanskrit tools

Sanskrit declension


Declension of धर्मार्णव dharmārṇava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मार्णवः dharmārṇavaḥ
धर्मार्णवौ dharmārṇavau
धर्मार्णवाः dharmārṇavāḥ
Vocative धर्मार्णव dharmārṇava
धर्मार्णवौ dharmārṇavau
धर्मार्णवाः dharmārṇavāḥ
Accusative धर्मार्णवम् dharmārṇavam
धर्मार्णवौ dharmārṇavau
धर्मार्णवान् dharmārṇavān
Instrumental धर्मार्णवेन dharmārṇavena
धर्मार्णवाभ्याम् dharmārṇavābhyām
धर्मार्णवैः dharmārṇavaiḥ
Dative धर्मार्णवाय dharmārṇavāya
धर्मार्णवाभ्याम् dharmārṇavābhyām
धर्मार्णवेभ्यः dharmārṇavebhyaḥ
Ablative धर्मार्णवात् dharmārṇavāt
धर्मार्णवाभ्याम् dharmārṇavābhyām
धर्मार्णवेभ्यः dharmārṇavebhyaḥ
Genitive धर्मार्णवस्य dharmārṇavasya
धर्मार्णवयोः dharmārṇavayoḥ
धर्मार्णवानाम् dharmārṇavānām
Locative धर्मार्णवे dharmārṇave
धर्मार्णवयोः dharmārṇavayoḥ
धर्मार्णवेषु dharmārṇaveṣu