| Singular | Dual | Plural |
Nominative |
धर्मार्णवः
dharmārṇavaḥ
|
धर्मार्णवौ
dharmārṇavau
|
धर्मार्णवाः
dharmārṇavāḥ
|
Vocative |
धर्मार्णव
dharmārṇava
|
धर्मार्णवौ
dharmārṇavau
|
धर्मार्णवाः
dharmārṇavāḥ
|
Accusative |
धर्मार्णवम्
dharmārṇavam
|
धर्मार्णवौ
dharmārṇavau
|
धर्मार्णवान्
dharmārṇavān
|
Instrumental |
धर्मार्णवेन
dharmārṇavena
|
धर्मार्णवाभ्याम्
dharmārṇavābhyām
|
धर्मार्णवैः
dharmārṇavaiḥ
|
Dative |
धर्मार्णवाय
dharmārṇavāya
|
धर्मार्णवाभ्याम्
dharmārṇavābhyām
|
धर्मार्णवेभ्यः
dharmārṇavebhyaḥ
|
Ablative |
धर्मार्णवात्
dharmārṇavāt
|
धर्मार्णवाभ्याम्
dharmārṇavābhyām
|
धर्मार्णवेभ्यः
dharmārṇavebhyaḥ
|
Genitive |
धर्मार्णवस्य
dharmārṇavasya
|
धर्मार्णवयोः
dharmārṇavayoḥ
|
धर्मार्णवानाम्
dharmārṇavānām
|
Locative |
धर्मार्णवे
dharmārṇave
|
धर्मार्णवयोः
dharmārṇavayoḥ
|
धर्मार्णवेषु
dharmārṇaveṣu
|