| Singular | Dual | Plural |
Nominative |
धर्मार्थः
dharmārthaḥ
|
धर्मार्थौ
dharmārthau
|
धर्मार्थाः
dharmārthāḥ
|
Vocative |
धर्मार्थ
dharmārtha
|
धर्मार्थौ
dharmārthau
|
धर्मार्थाः
dharmārthāḥ
|
Accusative |
धर्मार्थम्
dharmārtham
|
धर्मार्थौ
dharmārthau
|
धर्मार्थान्
dharmārthān
|
Instrumental |
धर्मार्थेन
dharmārthena
|
धर्मार्थाभ्याम्
dharmārthābhyām
|
धर्मार्थैः
dharmārthaiḥ
|
Dative |
धर्मार्थाय
dharmārthāya
|
धर्मार्थाभ्याम्
dharmārthābhyām
|
धर्मार्थेभ्यः
dharmārthebhyaḥ
|
Ablative |
धर्मार्थात्
dharmārthāt
|
धर्मार्थाभ्याम्
dharmārthābhyām
|
धर्मार्थेभ्यः
dharmārthebhyaḥ
|
Genitive |
धर्मार्थस्य
dharmārthasya
|
धर्मार्थयोः
dharmārthayoḥ
|
धर्मार्थानाम्
dharmārthānām
|
Locative |
धर्मार्थे
dharmārthe
|
धर्मार्थयोः
dharmārthayoḥ
|
धर्मार्थेषु
dharmārtheṣu
|