| Singular | Dual | Plural |
Nominative |
धर्मार्थयुक्तः
dharmārthayuktaḥ
|
धर्मार्थयुक्तौ
dharmārthayuktau
|
धर्मार्थयुक्ताः
dharmārthayuktāḥ
|
Vocative |
धर्मार्थयुक्त
dharmārthayukta
|
धर्मार्थयुक्तौ
dharmārthayuktau
|
धर्मार्थयुक्ताः
dharmārthayuktāḥ
|
Accusative |
धर्मार्थयुक्तम्
dharmārthayuktam
|
धर्मार्थयुक्तौ
dharmārthayuktau
|
धर्मार्थयुक्तान्
dharmārthayuktān
|
Instrumental |
धर्मार्थयुक्तेन
dharmārthayuktena
|
धर्मार्थयुक्ताभ्याम्
dharmārthayuktābhyām
|
धर्मार्थयुक्तैः
dharmārthayuktaiḥ
|
Dative |
धर्मार्थयुक्ताय
dharmārthayuktāya
|
धर्मार्थयुक्ताभ्याम्
dharmārthayuktābhyām
|
धर्मार्थयुक्तेभ्यः
dharmārthayuktebhyaḥ
|
Ablative |
धर्मार्थयुक्तात्
dharmārthayuktāt
|
धर्मार्थयुक्ताभ्याम्
dharmārthayuktābhyām
|
धर्मार्थयुक्तेभ्यः
dharmārthayuktebhyaḥ
|
Genitive |
धर्मार्थयुक्तस्य
dharmārthayuktasya
|
धर्मार्थयुक्तयोः
dharmārthayuktayoḥ
|
धर्मार्थयुक्तानाम्
dharmārthayuktānām
|
Locative |
धर्मार्थयुक्ते
dharmārthayukte
|
धर्मार्थयुक्तयोः
dharmārthayuktayoḥ
|
धर्मार्थयुक्तेषु
dharmārthayukteṣu
|