Sanskrit tools

Sanskrit declension


Declension of धर्मार्थीय dharmārthīya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मार्थीयः dharmārthīyaḥ
धर्मार्थीयौ dharmārthīyau
धर्मार्थीयाः dharmārthīyāḥ
Vocative धर्मार्थीय dharmārthīya
धर्मार्थीयौ dharmārthīyau
धर्मार्थीयाः dharmārthīyāḥ
Accusative धर्मार्थीयम् dharmārthīyam
धर्मार्थीयौ dharmārthīyau
धर्मार्थीयान् dharmārthīyān
Instrumental धर्मार्थीयेन dharmārthīyena
धर्मार्थीयाभ्याम् dharmārthīyābhyām
धर्मार्थीयैः dharmārthīyaiḥ
Dative धर्मार्थीयाय dharmārthīyāya
धर्मार्थीयाभ्याम् dharmārthīyābhyām
धर्मार्थीयेभ्यः dharmārthīyebhyaḥ
Ablative धर्मार्थीयात् dharmārthīyāt
धर्मार्थीयाभ्याम् dharmārthīyābhyām
धर्मार्थीयेभ्यः dharmārthīyebhyaḥ
Genitive धर्मार्थीयस्य dharmārthīyasya
धर्मार्थीययोः dharmārthīyayoḥ
धर्मार्थीयानाम् dharmārthīyānām
Locative धर्मार्थीये dharmārthīye
धर्मार्थीययोः dharmārthīyayoḥ
धर्मार्थीयेषु dharmārthīyeṣu