Sanskrit tools

Sanskrit declension


Declension of धर्मार्थीया dharmārthīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मार्थीया dharmārthīyā
धर्मार्थीये dharmārthīye
धर्मार्थीयाः dharmārthīyāḥ
Vocative धर्मार्थीये dharmārthīye
धर्मार्थीये dharmārthīye
धर्मार्थीयाः dharmārthīyāḥ
Accusative धर्मार्थीयाम् dharmārthīyām
धर्मार्थीये dharmārthīye
धर्मार्थीयाः dharmārthīyāḥ
Instrumental धर्मार्थीयया dharmārthīyayā
धर्मार्थीयाभ्याम् dharmārthīyābhyām
धर्मार्थीयाभिः dharmārthīyābhiḥ
Dative धर्मार्थीयायै dharmārthīyāyai
धर्मार्थीयाभ्याम् dharmārthīyābhyām
धर्मार्थीयाभ्यः dharmārthīyābhyaḥ
Ablative धर्मार्थीयायाः dharmārthīyāyāḥ
धर्मार्थीयाभ्याम् dharmārthīyābhyām
धर्मार्थीयाभ्यः dharmārthīyābhyaḥ
Genitive धर्मार्थीयायाः dharmārthīyāyāḥ
धर्मार्थीययोः dharmārthīyayoḥ
धर्मार्थीयानाम् dharmārthīyānām
Locative धर्मार्थीयायाम् dharmārthīyāyām
धर्मार्थीययोः dharmārthīyayoḥ
धर्मार्थीयासु dharmārthīyāsu