| Singular | Dual | Plural |
Nominative |
धर्मार्थीया
dharmārthīyā
|
धर्मार्थीये
dharmārthīye
|
धर्मार्थीयाः
dharmārthīyāḥ
|
Vocative |
धर्मार्थीये
dharmārthīye
|
धर्मार्थीये
dharmārthīye
|
धर्मार्थीयाः
dharmārthīyāḥ
|
Accusative |
धर्मार्थीयाम्
dharmārthīyām
|
धर्मार्थीये
dharmārthīye
|
धर्मार्थीयाः
dharmārthīyāḥ
|
Instrumental |
धर्मार्थीयया
dharmārthīyayā
|
धर्मार्थीयाभ्याम्
dharmārthīyābhyām
|
धर्मार्थीयाभिः
dharmārthīyābhiḥ
|
Dative |
धर्मार्थीयायै
dharmārthīyāyai
|
धर्मार्थीयाभ्याम्
dharmārthīyābhyām
|
धर्मार्थीयाभ्यः
dharmārthīyābhyaḥ
|
Ablative |
धर्मार्थीयायाः
dharmārthīyāyāḥ
|
धर्मार्थीयाभ्याम्
dharmārthīyābhyām
|
धर्मार्थीयाभ्यः
dharmārthīyābhyaḥ
|
Genitive |
धर्मार्थीयायाः
dharmārthīyāyāḥ
|
धर्मार्थीययोः
dharmārthīyayoḥ
|
धर्मार्थीयानाम्
dharmārthīyānām
|
Locative |
धर्मार्थीयायाम्
dharmārthīyāyām
|
धर्मार्थीययोः
dharmārthīyayoḥ
|
धर्मार्थीयासु
dharmārthīyāsu
|