Sanskrit tools

Sanskrit declension


Declension of धर्मालीक dharmālīka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मालीकः dharmālīkaḥ
धर्मालीकौ dharmālīkau
धर्मालीकाः dharmālīkāḥ
Vocative धर्मालीक dharmālīka
धर्मालीकौ dharmālīkau
धर्मालीकाः dharmālīkāḥ
Accusative धर्मालीकम् dharmālīkam
धर्मालीकौ dharmālīkau
धर्मालीकान् dharmālīkān
Instrumental धर्मालीकेन dharmālīkena
धर्मालीकाभ्याम् dharmālīkābhyām
धर्मालीकैः dharmālīkaiḥ
Dative धर्मालीकाय dharmālīkāya
धर्मालीकाभ्याम् dharmālīkābhyām
धर्मालीकेभ्यः dharmālīkebhyaḥ
Ablative धर्मालीकात् dharmālīkāt
धर्मालीकाभ्याम् dharmālīkābhyām
धर्मालीकेभ्यः dharmālīkebhyaḥ
Genitive धर्मालीकस्य dharmālīkasya
धर्मालीकयोः dharmālīkayoḥ
धर्मालीकानाम् dharmālīkānām
Locative धर्मालीके dharmālīke
धर्मालीकयोः dharmālīkayoḥ
धर्मालीकेषु dharmālīkeṣu