| Singular | Dual | Plural |
Nominative |
धर्मालीका
dharmālīkā
|
धर्मालीके
dharmālīke
|
धर्मालीकाः
dharmālīkāḥ
|
Vocative |
धर्मालीके
dharmālīke
|
धर्मालीके
dharmālīke
|
धर्मालीकाः
dharmālīkāḥ
|
Accusative |
धर्मालीकाम्
dharmālīkām
|
धर्मालीके
dharmālīke
|
धर्मालीकाः
dharmālīkāḥ
|
Instrumental |
धर्मालीकया
dharmālīkayā
|
धर्मालीकाभ्याम्
dharmālīkābhyām
|
धर्मालीकाभिः
dharmālīkābhiḥ
|
Dative |
धर्मालीकायै
dharmālīkāyai
|
धर्मालीकाभ्याम्
dharmālīkābhyām
|
धर्मालीकाभ्यः
dharmālīkābhyaḥ
|
Ablative |
धर्मालीकायाः
dharmālīkāyāḥ
|
धर्मालीकाभ्याम्
dharmālīkābhyām
|
धर्मालीकाभ्यः
dharmālīkābhyaḥ
|
Genitive |
धर्मालीकायाः
dharmālīkāyāḥ
|
धर्मालीकयोः
dharmālīkayoḥ
|
धर्मालीकानाम्
dharmālīkānām
|
Locative |
धर्मालीकायाम्
dharmālīkāyām
|
धर्मालीकयोः
dharmālīkayoḥ
|
धर्मालीकासु
dharmālīkāsu
|