Sanskrit tools

Sanskrit declension


Declension of धर्मालीका dharmālīkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मालीका dharmālīkā
धर्मालीके dharmālīke
धर्मालीकाः dharmālīkāḥ
Vocative धर्मालीके dharmālīke
धर्मालीके dharmālīke
धर्मालीकाः dharmālīkāḥ
Accusative धर्मालीकाम् dharmālīkām
धर्मालीके dharmālīke
धर्मालीकाः dharmālīkāḥ
Instrumental धर्मालीकया dharmālīkayā
धर्मालीकाभ्याम् dharmālīkābhyām
धर्मालीकाभिः dharmālīkābhiḥ
Dative धर्मालीकायै dharmālīkāyai
धर्मालीकाभ्याम् dharmālīkābhyām
धर्मालीकाभ्यः dharmālīkābhyaḥ
Ablative धर्मालीकायाः dharmālīkāyāḥ
धर्मालीकाभ्याम् dharmālīkābhyām
धर्मालीकाभ्यः dharmālīkābhyaḥ
Genitive धर्मालीकायाः dharmālīkāyāḥ
धर्मालीकयोः dharmālīkayoḥ
धर्मालीकानाम् dharmālīkānām
Locative धर्मालीकायाम् dharmālīkāyām
धर्मालीकयोः dharmālīkayoḥ
धर्मालीकासु dharmālīkāsu