| Singular | Dual | Plural |
Nominative |
धर्माशोकः
dharmāśokaḥ
|
धर्माशोकौ
dharmāśokau
|
धर्माशोकाः
dharmāśokāḥ
|
Vocative |
धर्माशोक
dharmāśoka
|
धर्माशोकौ
dharmāśokau
|
धर्माशोकाः
dharmāśokāḥ
|
Accusative |
धर्माशोकम्
dharmāśokam
|
धर्माशोकौ
dharmāśokau
|
धर्माशोकान्
dharmāśokān
|
Instrumental |
धर्माशोकेन
dharmāśokena
|
धर्माशोकाभ्याम्
dharmāśokābhyām
|
धर्माशोकैः
dharmāśokaiḥ
|
Dative |
धर्माशोकाय
dharmāśokāya
|
धर्माशोकाभ्याम्
dharmāśokābhyām
|
धर्माशोकेभ्यः
dharmāśokebhyaḥ
|
Ablative |
धर्माशोकात्
dharmāśokāt
|
धर्माशोकाभ्याम्
dharmāśokābhyām
|
धर्माशोकेभ्यः
dharmāśokebhyaḥ
|
Genitive |
धर्माशोकस्य
dharmāśokasya
|
धर्माशोकयोः
dharmāśokayoḥ
|
धर्माशोकानाम्
dharmāśokānām
|
Locative |
धर्माशोके
dharmāśoke
|
धर्माशोकयोः
dharmāśokayoḥ
|
धर्माशोकेषु
dharmāśokeṣu
|