Sanskrit tools

Sanskrit declension


Declension of धर्माशोक dharmāśoka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माशोकः dharmāśokaḥ
धर्माशोकौ dharmāśokau
धर्माशोकाः dharmāśokāḥ
Vocative धर्माशोक dharmāśoka
धर्माशोकौ dharmāśokau
धर्माशोकाः dharmāśokāḥ
Accusative धर्माशोकम् dharmāśokam
धर्माशोकौ dharmāśokau
धर्माशोकान् dharmāśokān
Instrumental धर्माशोकेन dharmāśokena
धर्माशोकाभ्याम् dharmāśokābhyām
धर्माशोकैः dharmāśokaiḥ
Dative धर्माशोकाय dharmāśokāya
धर्माशोकाभ्याम् dharmāśokābhyām
धर्माशोकेभ्यः dharmāśokebhyaḥ
Ablative धर्माशोकात् dharmāśokāt
धर्माशोकाभ्याम् dharmāśokābhyām
धर्माशोकेभ्यः dharmāśokebhyaḥ
Genitive धर्माशोकस्य dharmāśokasya
धर्माशोकयोः dharmāśokayoḥ
धर्माशोकानाम् dharmāśokānām
Locative धर्माशोके dharmāśoke
धर्माशोकयोः dharmāśokayoḥ
धर्माशोकेषु dharmāśokeṣu