Sanskrit tools

Sanskrit declension


Declension of धर्माश्रित dharmāśrita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माश्रितम् dharmāśritam
धर्माश्रिते dharmāśrite
धर्माश्रितानि dharmāśritāni
Vocative धर्माश्रित dharmāśrita
धर्माश्रिते dharmāśrite
धर्माश्रितानि dharmāśritāni
Accusative धर्माश्रितम् dharmāśritam
धर्माश्रिते dharmāśrite
धर्माश्रितानि dharmāśritāni
Instrumental धर्माश्रितेन dharmāśritena
धर्माश्रिताभ्याम् dharmāśritābhyām
धर्माश्रितैः dharmāśritaiḥ
Dative धर्माश्रिताय dharmāśritāya
धर्माश्रिताभ्याम् dharmāśritābhyām
धर्माश्रितेभ्यः dharmāśritebhyaḥ
Ablative धर्माश्रितात् dharmāśritāt
धर्माश्रिताभ्याम् dharmāśritābhyām
धर्माश्रितेभ्यः dharmāśritebhyaḥ
Genitive धर्माश्रितस्य dharmāśritasya
धर्माश्रितयोः dharmāśritayoḥ
धर्माश्रितानाम् dharmāśritānām
Locative धर्माश्रिते dharmāśrite
धर्माश्रितयोः dharmāśritayoḥ
धर्माश्रितेषु dharmāśriteṣu