| Singular | Dual | Plural |
Nominative |
धर्माश्रितम्
dharmāśritam
|
धर्माश्रिते
dharmāśrite
|
धर्माश्रितानि
dharmāśritāni
|
Vocative |
धर्माश्रित
dharmāśrita
|
धर्माश्रिते
dharmāśrite
|
धर्माश्रितानि
dharmāśritāni
|
Accusative |
धर्माश्रितम्
dharmāśritam
|
धर्माश्रिते
dharmāśrite
|
धर्माश्रितानि
dharmāśritāni
|
Instrumental |
धर्माश्रितेन
dharmāśritena
|
धर्माश्रिताभ्याम्
dharmāśritābhyām
|
धर्माश्रितैः
dharmāśritaiḥ
|
Dative |
धर्माश्रिताय
dharmāśritāya
|
धर्माश्रिताभ्याम्
dharmāśritābhyām
|
धर्माश्रितेभ्यः
dharmāśritebhyaḥ
|
Ablative |
धर्माश्रितात्
dharmāśritāt
|
धर्माश्रिताभ्याम्
dharmāśritābhyām
|
धर्माश्रितेभ्यः
dharmāśritebhyaḥ
|
Genitive |
धर्माश्रितस्य
dharmāśritasya
|
धर्माश्रितयोः
dharmāśritayoḥ
|
धर्माश्रितानाम्
dharmāśritānām
|
Locative |
धर्माश्रिते
dharmāśrite
|
धर्माश्रितयोः
dharmāśritayoḥ
|
धर्माश्रितेषु
dharmāśriteṣu
|