Sanskrit tools

Sanskrit declension


Declension of धर्मासन dharmāsana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मासनम् dharmāsanam
धर्मासने dharmāsane
धर्मासनानि dharmāsanāni
Vocative धर्मासन dharmāsana
धर्मासने dharmāsane
धर्मासनानि dharmāsanāni
Accusative धर्मासनम् dharmāsanam
धर्मासने dharmāsane
धर्मासनानि dharmāsanāni
Instrumental धर्मासनेन dharmāsanena
धर्मासनाभ्याम् dharmāsanābhyām
धर्मासनैः dharmāsanaiḥ
Dative धर्मासनाय dharmāsanāya
धर्मासनाभ्याम् dharmāsanābhyām
धर्मासनेभ्यः dharmāsanebhyaḥ
Ablative धर्मासनात् dharmāsanāt
धर्मासनाभ्याम् dharmāsanābhyām
धर्मासनेभ्यः dharmāsanebhyaḥ
Genitive धर्मासनस्य dharmāsanasya
धर्मासनयोः dharmāsanayoḥ
धर्मासनानाम् dharmāsanānām
Locative धर्मासने dharmāsane
धर्मासनयोः dharmāsanayoḥ
धर्मासनेषु dharmāsaneṣu