| Singular | Dual | Plural |
Nominative |
धर्मासनम्
dharmāsanam
|
धर्मासने
dharmāsane
|
धर्मासनानि
dharmāsanāni
|
Vocative |
धर्मासन
dharmāsana
|
धर्मासने
dharmāsane
|
धर्मासनानि
dharmāsanāni
|
Accusative |
धर्मासनम्
dharmāsanam
|
धर्मासने
dharmāsane
|
धर्मासनानि
dharmāsanāni
|
Instrumental |
धर्मासनेन
dharmāsanena
|
धर्मासनाभ्याम्
dharmāsanābhyām
|
धर्मासनैः
dharmāsanaiḥ
|
Dative |
धर्मासनाय
dharmāsanāya
|
धर्मासनाभ्याम्
dharmāsanābhyām
|
धर्मासनेभ्यः
dharmāsanebhyaḥ
|
Ablative |
धर्मासनात्
dharmāsanāt
|
धर्मासनाभ्याम्
dharmāsanābhyām
|
धर्मासनेभ्यः
dharmāsanebhyaḥ
|
Genitive |
धर्मासनस्य
dharmāsanasya
|
धर्मासनयोः
dharmāsanayoḥ
|
धर्मासनानाम्
dharmāsanānām
|
Locative |
धर्मासने
dharmāsane
|
धर्मासनयोः
dharmāsanayoḥ
|
धर्मासनेषु
dharmāsaneṣu
|