Sanskrit tools

Sanskrit declension


Declension of धर्मास्तिकाय dharmāstikāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मास्तिकायः dharmāstikāyaḥ
धर्मास्तिकायौ dharmāstikāyau
धर्मास्तिकायाः dharmāstikāyāḥ
Vocative धर्मास्तिकाय dharmāstikāya
धर्मास्तिकायौ dharmāstikāyau
धर्मास्तिकायाः dharmāstikāyāḥ
Accusative धर्मास्तिकायम् dharmāstikāyam
धर्मास्तिकायौ dharmāstikāyau
धर्मास्तिकायान् dharmāstikāyān
Instrumental धर्मास्तिकायेन dharmāstikāyena
धर्मास्तिकायाभ्याम् dharmāstikāyābhyām
धर्मास्तिकायैः dharmāstikāyaiḥ
Dative धर्मास्तिकायाय dharmāstikāyāya
धर्मास्तिकायाभ्याम् dharmāstikāyābhyām
धर्मास्तिकायेभ्यः dharmāstikāyebhyaḥ
Ablative धर्मास्तिकायात् dharmāstikāyāt
धर्मास्तिकायाभ्याम् dharmāstikāyābhyām
धर्मास्तिकायेभ्यः dharmāstikāyebhyaḥ
Genitive धर्मास्तिकायस्य dharmāstikāyasya
धर्मास्तिकाययोः dharmāstikāyayoḥ
धर्मास्तिकायानाम् dharmāstikāyānām
Locative धर्मास्तिकाये dharmāstikāye
धर्मास्तिकाययोः dharmāstikāyayoḥ
धर्मास्तिकायेषु dharmāstikāyeṣu