Sanskrit tools

Sanskrit declension


Declension of धर्माह dharmāha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माहः dharmāhaḥ
धर्माहौ dharmāhau
धर्माहाः dharmāhāḥ
Vocative धर्माह dharmāha
धर्माहौ dharmāhau
धर्माहाः dharmāhāḥ
Accusative धर्माहम् dharmāham
धर्माहौ dharmāhau
धर्माहान् dharmāhān
Instrumental धर्माहेण dharmāheṇa
धर्माहाभ्याम् dharmāhābhyām
धर्माहैः dharmāhaiḥ
Dative धर्माहाय dharmāhāya
धर्माहाभ्याम् dharmāhābhyām
धर्माहेभ्यः dharmāhebhyaḥ
Ablative धर्माहात् dharmāhāt
धर्माहाभ्याम् dharmāhābhyām
धर्माहेभ्यः dharmāhebhyaḥ
Genitive धर्माहस्य dharmāhasya
धर्माहयोः dharmāhayoḥ
धर्माहाणाम् dharmāhāṇām
Locative धर्माहे dharmāhe
धर्माहयोः dharmāhayoḥ
धर्माहेषु dharmāheṣu