Singular | Dual | Plural | |
Nominative |
धर्माहः
dharmāhaḥ |
धर्माहौ
dharmāhau |
धर्माहाः
dharmāhāḥ |
Vocative |
धर्माह
dharmāha |
धर्माहौ
dharmāhau |
धर्माहाः
dharmāhāḥ |
Accusative |
धर्माहम्
dharmāham |
धर्माहौ
dharmāhau |
धर्माहान्
dharmāhān |
Instrumental |
धर्माहेण
dharmāheṇa |
धर्माहाभ्याम्
dharmāhābhyām |
धर्माहैः
dharmāhaiḥ |
Dative |
धर्माहाय
dharmāhāya |
धर्माहाभ्याम्
dharmāhābhyām |
धर्माहेभ्यः
dharmāhebhyaḥ |
Ablative |
धर्माहात्
dharmāhāt |
धर्माहाभ्याम्
dharmāhābhyām |
धर्माहेभ्यः
dharmāhebhyaḥ |
Genitive |
धर्माहस्य
dharmāhasya |
धर्माहयोः
dharmāhayoḥ |
धर्माहाणाम्
dharmāhāṇām |
Locative |
धर्माहे
dharmāhe |
धर्माहयोः
dharmāhayoḥ |
धर्माहेषु
dharmāheṣu |