Sanskrit tools

Sanskrit declension


Declension of धर्माहृता dharmāhṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माहृता dharmāhṛtā
धर्माहृते dharmāhṛte
धर्माहृताः dharmāhṛtāḥ
Vocative धर्माहृते dharmāhṛte
धर्माहृते dharmāhṛte
धर्माहृताः dharmāhṛtāḥ
Accusative धर्माहृताम् dharmāhṛtām
धर्माहृते dharmāhṛte
धर्माहृताः dharmāhṛtāḥ
Instrumental धर्माहृतया dharmāhṛtayā
धर्माहृताभ्याम् dharmāhṛtābhyām
धर्माहृताभिः dharmāhṛtābhiḥ
Dative धर्माहृतायै dharmāhṛtāyai
धर्माहृताभ्याम् dharmāhṛtābhyām
धर्माहृताभ्यः dharmāhṛtābhyaḥ
Ablative धर्माहृतायाः dharmāhṛtāyāḥ
धर्माहृताभ्याम् dharmāhṛtābhyām
धर्माहृताभ्यः dharmāhṛtābhyaḥ
Genitive धर्माहृतायाः dharmāhṛtāyāḥ
धर्माहृतयोः dharmāhṛtayoḥ
धर्माहृतानाम् dharmāhṛtānām
Locative धर्माहृतायाम् dharmāhṛtāyām
धर्माहृतयोः dharmāhṛtayoḥ
धर्माहृतासु dharmāhṛtāsu