Sanskrit tools

Sanskrit declension


Declension of धर्माहृत dharmāhṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माहृतम् dharmāhṛtam
धर्माहृते dharmāhṛte
धर्माहृतानि dharmāhṛtāni
Vocative धर्माहृत dharmāhṛta
धर्माहृते dharmāhṛte
धर्माहृतानि dharmāhṛtāni
Accusative धर्माहृतम् dharmāhṛtam
धर्माहृते dharmāhṛte
धर्माहृतानि dharmāhṛtāni
Instrumental धर्माहृतेन dharmāhṛtena
धर्माहृताभ्याम् dharmāhṛtābhyām
धर्माहृतैः dharmāhṛtaiḥ
Dative धर्माहृताय dharmāhṛtāya
धर्माहृताभ्याम् dharmāhṛtābhyām
धर्माहृतेभ्यः dharmāhṛtebhyaḥ
Ablative धर्माहृतात् dharmāhṛtāt
धर्माहृताभ्याम् dharmāhṛtābhyām
धर्माहृतेभ्यः dharmāhṛtebhyaḥ
Genitive धर्माहृतस्य dharmāhṛtasya
धर्माहृतयोः dharmāhṛtayoḥ
धर्माहृतानाम् dharmāhṛtānām
Locative धर्माहृते dharmāhṛte
धर्माहृतयोः dharmāhṛtayoḥ
धर्माहृतेषु dharmāhṛteṣu