| Singular | Dual | Plural |
Nominative |
धर्मोच्चयः
dharmoccayaḥ
|
धर्मोच्चयौ
dharmoccayau
|
धर्मोच्चयाः
dharmoccayāḥ
|
Vocative |
धर्मोच्चय
dharmoccaya
|
धर्मोच्चयौ
dharmoccayau
|
धर्मोच्चयाः
dharmoccayāḥ
|
Accusative |
धर्मोच्चयम्
dharmoccayam
|
धर्मोच्चयौ
dharmoccayau
|
धर्मोच्चयान्
dharmoccayān
|
Instrumental |
धर्मोच्चयेन
dharmoccayena
|
धर्मोच्चयाभ्याम्
dharmoccayābhyām
|
धर्मोच्चयैः
dharmoccayaiḥ
|
Dative |
धर्मोच्चयाय
dharmoccayāya
|
धर्मोच्चयाभ्याम्
dharmoccayābhyām
|
धर्मोच्चयेभ्यः
dharmoccayebhyaḥ
|
Ablative |
धर्मोच्चयात्
dharmoccayāt
|
धर्मोच्चयाभ्याम्
dharmoccayābhyām
|
धर्मोच्चयेभ्यः
dharmoccayebhyaḥ
|
Genitive |
धर्मोच्चयस्य
dharmoccayasya
|
धर्मोच्चययोः
dharmoccayayoḥ
|
धर्मोच्चयानाम्
dharmoccayānām
|
Locative |
धर्मोच्चये
dharmoccaye
|
धर्मोच्चययोः
dharmoccayayoḥ
|
धर्मोच्चयेषु
dharmoccayeṣu
|