| Singular | Dual | Plural |
Nominative |
धर्मोपघातकम्
dharmopaghātakam
|
धर्मोपघातके
dharmopaghātake
|
धर्मोपघातकानि
dharmopaghātakāni
|
Vocative |
धर्मोपघातक
dharmopaghātaka
|
धर्मोपघातके
dharmopaghātake
|
धर्मोपघातकानि
dharmopaghātakāni
|
Accusative |
धर्मोपघातकम्
dharmopaghātakam
|
धर्मोपघातके
dharmopaghātake
|
धर्मोपघातकानि
dharmopaghātakāni
|
Instrumental |
धर्मोपघातकेन
dharmopaghātakena
|
धर्मोपघातकाभ्याम्
dharmopaghātakābhyām
|
धर्मोपघातकैः
dharmopaghātakaiḥ
|
Dative |
धर्मोपघातकाय
dharmopaghātakāya
|
धर्मोपघातकाभ्याम्
dharmopaghātakābhyām
|
धर्मोपघातकेभ्यः
dharmopaghātakebhyaḥ
|
Ablative |
धर्मोपघातकात्
dharmopaghātakāt
|
धर्मोपघातकाभ्याम्
dharmopaghātakābhyām
|
धर्मोपघातकेभ्यः
dharmopaghātakebhyaḥ
|
Genitive |
धर्मोपघातकस्य
dharmopaghātakasya
|
धर्मोपघातकयोः
dharmopaghātakayoḥ
|
धर्मोपघातकानाम्
dharmopaghātakānām
|
Locative |
धर्मोपघातके
dharmopaghātake
|
धर्मोपघातकयोः
dharmopaghātakayoḥ
|
धर्मोपघातकेषु
dharmopaghātakeṣu
|