Sanskrit tools

Sanskrit declension


Declension of धर्मोपघातक dharmopaghātaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मोपघातकम् dharmopaghātakam
धर्मोपघातके dharmopaghātake
धर्मोपघातकानि dharmopaghātakāni
Vocative धर्मोपघातक dharmopaghātaka
धर्मोपघातके dharmopaghātake
धर्मोपघातकानि dharmopaghātakāni
Accusative धर्मोपघातकम् dharmopaghātakam
धर्मोपघातके dharmopaghātake
धर्मोपघातकानि dharmopaghātakāni
Instrumental धर्मोपघातकेन dharmopaghātakena
धर्मोपघातकाभ्याम् dharmopaghātakābhyām
धर्मोपघातकैः dharmopaghātakaiḥ
Dative धर्मोपघातकाय dharmopaghātakāya
धर्मोपघातकाभ्याम् dharmopaghātakābhyām
धर्मोपघातकेभ्यः dharmopaghātakebhyaḥ
Ablative धर्मोपघातकात् dharmopaghātakāt
धर्मोपघातकाभ्याम् dharmopaghātakābhyām
धर्मोपघातकेभ्यः dharmopaghātakebhyaḥ
Genitive धर्मोपघातकस्य dharmopaghātakasya
धर्मोपघातकयोः dharmopaghātakayoḥ
धर्मोपघातकानाम् dharmopaghātakānām
Locative धर्मोपघातके dharmopaghātake
धर्मोपघातकयोः dharmopaghātakayoḥ
धर्मोपघातकेषु dharmopaghātakeṣu