| Singular | Dual | Plural |
Nominative |
धर्मोपदेशना
dharmopadeśanā
|
धर्मोपदेशने
dharmopadeśane
|
धर्मोपदेशनाः
dharmopadeśanāḥ
|
Vocative |
धर्मोपदेशने
dharmopadeśane
|
धर्मोपदेशने
dharmopadeśane
|
धर्मोपदेशनाः
dharmopadeśanāḥ
|
Accusative |
धर्मोपदेशनाम्
dharmopadeśanām
|
धर्मोपदेशने
dharmopadeśane
|
धर्मोपदेशनाः
dharmopadeśanāḥ
|
Instrumental |
धर्मोपदेशनया
dharmopadeśanayā
|
धर्मोपदेशनाभ्याम्
dharmopadeśanābhyām
|
धर्मोपदेशनाभिः
dharmopadeśanābhiḥ
|
Dative |
धर्मोपदेशनायै
dharmopadeśanāyai
|
धर्मोपदेशनाभ्याम्
dharmopadeśanābhyām
|
धर्मोपदेशनाभ्यः
dharmopadeśanābhyaḥ
|
Ablative |
धर्मोपदेशनायाः
dharmopadeśanāyāḥ
|
धर्मोपदेशनाभ्याम्
dharmopadeśanābhyām
|
धर्मोपदेशनाभ्यः
dharmopadeśanābhyaḥ
|
Genitive |
धर्मोपदेशनायाः
dharmopadeśanāyāḥ
|
धर्मोपदेशनयोः
dharmopadeśanayoḥ
|
धर्मोपदेशनानाम्
dharmopadeśanānām
|
Locative |
धर्मोपदेशनायाम्
dharmopadeśanāyām
|
धर्मोपदेशनयोः
dharmopadeśanayoḥ
|
धर्मोपदेशनासु
dharmopadeśanāsu
|