Sanskrit tools

Sanskrit declension


Declension of धर्मोपदेशना dharmopadeśanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मोपदेशना dharmopadeśanā
धर्मोपदेशने dharmopadeśane
धर्मोपदेशनाः dharmopadeśanāḥ
Vocative धर्मोपदेशने dharmopadeśane
धर्मोपदेशने dharmopadeśane
धर्मोपदेशनाः dharmopadeśanāḥ
Accusative धर्मोपदेशनाम् dharmopadeśanām
धर्मोपदेशने dharmopadeśane
धर्मोपदेशनाः dharmopadeśanāḥ
Instrumental धर्मोपदेशनया dharmopadeśanayā
धर्मोपदेशनाभ्याम् dharmopadeśanābhyām
धर्मोपदेशनाभिः dharmopadeśanābhiḥ
Dative धर्मोपदेशनायै dharmopadeśanāyai
धर्मोपदेशनाभ्याम् dharmopadeśanābhyām
धर्मोपदेशनाभ्यः dharmopadeśanābhyaḥ
Ablative धर्मोपदेशनायाः dharmopadeśanāyāḥ
धर्मोपदेशनाभ्याम् dharmopadeśanābhyām
धर्मोपदेशनाभ्यः dharmopadeśanābhyaḥ
Genitive धर्मोपदेशनायाः dharmopadeśanāyāḥ
धर्मोपदेशनयोः dharmopadeśanayoḥ
धर्मोपदेशनानाम् dharmopadeśanānām
Locative धर्मोपदेशनायाम् dharmopadeśanāyām
धर्मोपदेशनयोः dharmopadeśanayoḥ
धर्मोपदेशनासु dharmopadeśanāsu