| Singular | Dual | Plural |
Nominative |
धर्मोपधा
dharmopadhā
|
धर्मोपधे
dharmopadhe
|
धर्मोपधाः
dharmopadhāḥ
|
Vocative |
धर्मोपधे
dharmopadhe
|
धर्मोपधे
dharmopadhe
|
धर्मोपधाः
dharmopadhāḥ
|
Accusative |
धर्मोपधाम्
dharmopadhām
|
धर्मोपधे
dharmopadhe
|
धर्मोपधाः
dharmopadhāḥ
|
Instrumental |
धर्मोपधया
dharmopadhayā
|
धर्मोपधाभ्याम्
dharmopadhābhyām
|
धर्मोपधाभिः
dharmopadhābhiḥ
|
Dative |
धर्मोपधायै
dharmopadhāyai
|
धर्मोपधाभ्याम्
dharmopadhābhyām
|
धर्मोपधाभ्यः
dharmopadhābhyaḥ
|
Ablative |
धर्मोपधायाः
dharmopadhāyāḥ
|
धर्मोपधाभ्याम्
dharmopadhābhyām
|
धर्मोपधाभ्यः
dharmopadhābhyaḥ
|
Genitive |
धर्मोपधायाः
dharmopadhāyāḥ
|
धर्मोपधयोः
dharmopadhayoḥ
|
धर्मोपधानाम्
dharmopadhānām
|
Locative |
धर्मोपधायाम्
dharmopadhāyām
|
धर्मोपधयोः
dharmopadhayoḥ
|
धर्मोपधासु
dharmopadhāsu
|