Sanskrit tools

Sanskrit declension


Declension of धर्मोपध dharmopadha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मोपधम् dharmopadham
धर्मोपधे dharmopadhe
धर्मोपधानि dharmopadhāni
Vocative धर्मोपध dharmopadha
धर्मोपधे dharmopadhe
धर्मोपधानि dharmopadhāni
Accusative धर्मोपधम् dharmopadham
धर्मोपधे dharmopadhe
धर्मोपधानि dharmopadhāni
Instrumental धर्मोपधेन dharmopadhena
धर्मोपधाभ्याम् dharmopadhābhyām
धर्मोपधैः dharmopadhaiḥ
Dative धर्मोपधाय dharmopadhāya
धर्मोपधाभ्याम् dharmopadhābhyām
धर्मोपधेभ्यः dharmopadhebhyaḥ
Ablative धर्मोपधात् dharmopadhāt
धर्मोपधाभ्याम् dharmopadhābhyām
धर्मोपधेभ्यः dharmopadhebhyaḥ
Genitive धर्मोपधस्य dharmopadhasya
धर्मोपधयोः dharmopadhayoḥ
धर्मोपधानाम् dharmopadhānām
Locative धर्मोपधे dharmopadhe
धर्मोपधयोः dharmopadhayoḥ
धर्मोपधेषु dharmopadheṣu