| Singular | Dual | Plural |
Nominative |
धर्मोपधम्
dharmopadham
|
धर्मोपधे
dharmopadhe
|
धर्मोपधानि
dharmopadhāni
|
Vocative |
धर्मोपध
dharmopadha
|
धर्मोपधे
dharmopadhe
|
धर्मोपधानि
dharmopadhāni
|
Accusative |
धर्मोपधम्
dharmopadham
|
धर्मोपधे
dharmopadhe
|
धर्मोपधानि
dharmopadhāni
|
Instrumental |
धर्मोपधेन
dharmopadhena
|
धर्मोपधाभ्याम्
dharmopadhābhyām
|
धर्मोपधैः
dharmopadhaiḥ
|
Dative |
धर्मोपधाय
dharmopadhāya
|
धर्मोपधाभ्याम्
dharmopadhābhyām
|
धर्मोपधेभ्यः
dharmopadhebhyaḥ
|
Ablative |
धर्मोपधात्
dharmopadhāt
|
धर्मोपधाभ्याम्
dharmopadhābhyām
|
धर्मोपधेभ्यः
dharmopadhebhyaḥ
|
Genitive |
धर्मोपधस्य
dharmopadhasya
|
धर्मोपधयोः
dharmopadhayoḥ
|
धर्मोपधानाम्
dharmopadhānām
|
Locative |
धर्मोपधे
dharmopadhe
|
धर्मोपधयोः
dharmopadhayoḥ
|
धर्मोपधेषु
dharmopadheṣu
|