| Singular | Dual | Plural |
Nominative |
धर्मोपेतः
dharmopetaḥ
|
धर्मोपेतौ
dharmopetau
|
धर्मोपेताः
dharmopetāḥ
|
Vocative |
धर्मोपेत
dharmopeta
|
धर्मोपेतौ
dharmopetau
|
धर्मोपेताः
dharmopetāḥ
|
Accusative |
धर्मोपेतम्
dharmopetam
|
धर्मोपेतौ
dharmopetau
|
धर्मोपेतान्
dharmopetān
|
Instrumental |
धर्मोपेतेन
dharmopetena
|
धर्मोपेताभ्याम्
dharmopetābhyām
|
धर्मोपेतैः
dharmopetaiḥ
|
Dative |
धर्मोपेताय
dharmopetāya
|
धर्मोपेताभ्याम्
dharmopetābhyām
|
धर्मोपेतेभ्यः
dharmopetebhyaḥ
|
Ablative |
धर्मोपेतात्
dharmopetāt
|
धर्मोपेताभ्याम्
dharmopetābhyām
|
धर्मोपेतेभ्यः
dharmopetebhyaḥ
|
Genitive |
धर्मोपेतस्य
dharmopetasya
|
धर्मोपेतयोः
dharmopetayoḥ
|
धर्मोपेतानाम्
dharmopetānām
|
Locative |
धर्मोपेते
dharmopete
|
धर्मोपेतयोः
dharmopetayoḥ
|
धर्मोपेतेषु
dharmopeteṣu
|