Sanskrit tools

Sanskrit declension


Declension of धर्मोपेता dharmopetā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मोपेता dharmopetā
धर्मोपेते dharmopete
धर्मोपेताः dharmopetāḥ
Vocative धर्मोपेते dharmopete
धर्मोपेते dharmopete
धर्मोपेताः dharmopetāḥ
Accusative धर्मोपेताम् dharmopetām
धर्मोपेते dharmopete
धर्मोपेताः dharmopetāḥ
Instrumental धर्मोपेतया dharmopetayā
धर्मोपेताभ्याम् dharmopetābhyām
धर्मोपेताभिः dharmopetābhiḥ
Dative धर्मोपेतायै dharmopetāyai
धर्मोपेताभ्याम् dharmopetābhyām
धर्मोपेताभ्यः dharmopetābhyaḥ
Ablative धर्मोपेतायाः dharmopetāyāḥ
धर्मोपेताभ्याम् dharmopetābhyām
धर्मोपेताभ्यः dharmopetābhyaḥ
Genitive धर्मोपेतायाः dharmopetāyāḥ
धर्मोपेतयोः dharmopetayoḥ
धर्मोपेतानाम् dharmopetānām
Locative धर्मोपेतायाम् dharmopetāyām
धर्मोपेतयोः dharmopetayoḥ
धर्मोपेतासु dharmopetāsu