| Singular | Dual | Plural |
Nominative |
धर्मोपेता
dharmopetā
|
धर्मोपेते
dharmopete
|
धर्मोपेताः
dharmopetāḥ
|
Vocative |
धर्मोपेते
dharmopete
|
धर्मोपेते
dharmopete
|
धर्मोपेताः
dharmopetāḥ
|
Accusative |
धर्मोपेताम्
dharmopetām
|
धर्मोपेते
dharmopete
|
धर्मोपेताः
dharmopetāḥ
|
Instrumental |
धर्मोपेतया
dharmopetayā
|
धर्मोपेताभ्याम्
dharmopetābhyām
|
धर्मोपेताभिः
dharmopetābhiḥ
|
Dative |
धर्मोपेतायै
dharmopetāyai
|
धर्मोपेताभ्याम्
dharmopetābhyām
|
धर्मोपेताभ्यः
dharmopetābhyaḥ
|
Ablative |
धर्मोपेतायाः
dharmopetāyāḥ
|
धर्मोपेताभ्याम्
dharmopetābhyām
|
धर्मोपेताभ्यः
dharmopetābhyaḥ
|
Genitive |
धर्मोपेतायाः
dharmopetāyāḥ
|
धर्मोपेतयोः
dharmopetayoḥ
|
धर्मोपेतानाम्
dharmopetānām
|
Locative |
धर्मोपेतायाम्
dharmopetāyām
|
धर्मोपेतयोः
dharmopetayoḥ
|
धर्मोपेतासु
dharmopetāsu
|