| Singular | Dual | Plural | |
| Nominative |
धर्मयुः
dharmayuḥ |
धर्मयू
dharmayū |
धर्मयवः
dharmayavaḥ |
| Vocative |
धर्मयो
dharmayo |
धर्मयू
dharmayū |
धर्मयवः
dharmayavaḥ |
| Accusative |
धर्मयुम्
dharmayum |
धर्मयू
dharmayū |
धर्मयूः
dharmayūḥ |
| Instrumental |
धर्मय्वा
dharmayvā |
धर्मयुभ्याम्
dharmayubhyām |
धर्मयुभिः
dharmayubhiḥ |
| Dative |
धर्मयवे
dharmayave धर्मय्वै dharmayvai |
धर्मयुभ्याम्
dharmayubhyām |
धर्मयुभ्यः
dharmayubhyaḥ |
| Ablative |
धर्मयोः
dharmayoḥ धर्मय्वाः dharmayvāḥ |
धर्मयुभ्याम्
dharmayubhyām |
धर्मयुभ्यः
dharmayubhyaḥ |
| Genitive |
धर्मयोः
dharmayoḥ धर्मय्वाः dharmayvāḥ |
धर्मय्वोः
dharmayvoḥ |
धर्मयूणाम्
dharmayūṇām |
| Locative |
धर्मयौ
dharmayau धर्मय्वाम् dharmayvām |
धर्मय्वोः
dharmayvoḥ |
धर्मयुषु
dharmayuṣu |