Singular | Dual | Plural | |
Nominative |
धर्मी
dharmī |
धर्मिणौ
dharmiṇau |
धर्मिणः
dharmiṇaḥ |
Vocative |
धर्मिन्
dharmin |
धर्मिणौ
dharmiṇau |
धर्मिणः
dharmiṇaḥ |
Accusative |
धर्मिणम्
dharmiṇam |
धर्मिणौ
dharmiṇau |
धर्मिणः
dharmiṇaḥ |
Instrumental |
धर्मिणा
dharmiṇā |
धर्मिभ्याम्
dharmibhyām |
धर्मिभिः
dharmibhiḥ |
Dative |
धर्मिणे
dharmiṇe |
धर्मिभ्याम्
dharmibhyām |
धर्मिभ्यः
dharmibhyaḥ |
Ablative |
धर्मिणः
dharmiṇaḥ |
धर्मिभ्याम्
dharmibhyām |
धर्मिभ्यः
dharmibhyaḥ |
Genitive |
धर्मिणः
dharmiṇaḥ |
धर्मिणोः
dharmiṇoḥ |
धर्मिणम्
dharmiṇam |
Locative |
धर्मिणि
dharmiṇi |
धर्मिणोः
dharmiṇoḥ |
धर्मिषु
dharmiṣu |