Sanskrit tools

Sanskrit declension


Declension of धर्मिता dharmitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मिता dharmitā
धर्मिते dharmite
धर्मिताः dharmitāḥ
Vocative धर्मिते dharmite
धर्मिते dharmite
धर्मिताः dharmitāḥ
Accusative धर्मिताम् dharmitām
धर्मिते dharmite
धर्मिताः dharmitāḥ
Instrumental धर्मितया dharmitayā
धर्मिताभ्याम् dharmitābhyām
धर्मिताभिः dharmitābhiḥ
Dative धर्मितायै dharmitāyai
धर्मिताभ्याम् dharmitābhyām
धर्मिताभ्यः dharmitābhyaḥ
Ablative धर्मितायाः dharmitāyāḥ
धर्मिताभ्याम् dharmitābhyām
धर्मिताभ्यः dharmitābhyaḥ
Genitive धर्मितायाः dharmitāyāḥ
धर्मितयोः dharmitayoḥ
धर्मितानाम् dharmitānām
Locative धर्मितायाम् dharmitāyām
धर्मितयोः dharmitayoḥ
धर्मितासु dharmitāsu