Singular | Dual | Plural | |
Nominative |
धर्मिता
dharmitā |
धर्मिते
dharmite |
धर्मिताः
dharmitāḥ |
Vocative |
धर्मिते
dharmite |
धर्मिते
dharmite |
धर्मिताः
dharmitāḥ |
Accusative |
धर्मिताम्
dharmitām |
धर्मिते
dharmite |
धर्मिताः
dharmitāḥ |
Instrumental |
धर्मितया
dharmitayā |
धर्मिताभ्याम्
dharmitābhyām |
धर्मिताभिः
dharmitābhiḥ |
Dative |
धर्मितायै
dharmitāyai |
धर्मिताभ्याम्
dharmitābhyām |
धर्मिताभ्यः
dharmitābhyaḥ |
Ablative |
धर्मितायाः
dharmitāyāḥ |
धर्मिताभ्याम्
dharmitābhyām |
धर्मिताभ्यः
dharmitābhyaḥ |
Genitive |
धर्मितायाः
dharmitāyāḥ |
धर्मितयोः
dharmitayoḥ |
धर्मितानाम्
dharmitānām |
Locative |
धर्मितायाम्
dharmitāyām |
धर्मितयोः
dharmitayoḥ |
धर्मितासु
dharmitāsu |