Sanskrit tools

Sanskrit declension


Declension of अगदा agadā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगदा agadā
अगदे agade
अगदाः agadāḥ
Vocative अगदे agade
अगदे agade
अगदाः agadāḥ
Accusative अगदाम् agadām
अगदे agade
अगदाः agadāḥ
Instrumental अगदया agadayā
अगदाभ्याम् agadābhyām
अगदाभिः agadābhiḥ
Dative अगदायै agadāyai
अगदाभ्याम् agadābhyām
अगदाभ्यः agadābhyaḥ
Ablative अगदायाः agadāyāḥ
अगदाभ्याम् agadābhyām
अगदाभ्यः agadābhyaḥ
Genitive अगदायाः agadāyāḥ
अगदयोः agadayoḥ
अगदानाम् agadānām
Locative अगदायाम् agadāyām
अगदयोः agadayoḥ
अगदासु agadāsu