Sanskrit tools

Sanskrit declension


Declension of अगद agada, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगदम् agadam
अगदे agade
अगदानि agadāni
Vocative अगद agada
अगदे agade
अगदानि agadāni
Accusative अगदम् agadam
अगदे agade
अगदानि agadāni
Instrumental अगदेन agadena
अगदाभ्याम् agadābhyām
अगदैः agadaiḥ
Dative अगदाय agadāya
अगदाभ्याम् agadābhyām
अगदेभ्यः agadebhyaḥ
Ablative अगदात् agadāt
अगदाभ्याम् agadābhyām
अगदेभ्यः agadebhyaḥ
Genitive अगदस्य agadasya
अगदयोः agadayoḥ
अगदानाम् agadānām
Locative अगदे agade
अगदयोः agadayoḥ
अगदेषु agadeṣu