Singular | Dual | Plural | |
Nominative |
अगदम्
agadam |
अगदे
agade |
अगदानि
agadāni |
Vocative |
अगद
agada |
अगदे
agade |
अगदानि
agadāni |
Accusative |
अगदम्
agadam |
अगदे
agade |
अगदानि
agadāni |
Instrumental |
अगदेन
agadena |
अगदाभ्याम्
agadābhyām |
अगदैः
agadaiḥ |
Dative |
अगदाय
agadāya |
अगदाभ्याम्
agadābhyām |
अगदेभ्यः
agadebhyaḥ |
Ablative |
अगदात्
agadāt |
अगदाभ्याम्
agadābhyām |
अगदेभ्यः
agadebhyaḥ |
Genitive |
अगदस्य
agadasya |
अगदयोः
agadayoḥ |
अगदानाम्
agadānām |
Locative |
अगदे
agade |
अगदयोः
agadayoḥ |
अगदेषु
agadeṣu |