Sanskrit tools

Sanskrit declension


Declension of अगद agada, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगदः agadaḥ
अगदौ agadau
अगदाः agadāḥ
Vocative अगद agada
अगदौ agadau
अगदाः agadāḥ
Accusative अगदम् agadam
अगदौ agadau
अगदान् agadān
Instrumental अगदेन agadena
अगदाभ्याम् agadābhyām
अगदैः agadaiḥ
Dative अगदाय agadāya
अगदाभ्याम् agadābhyām
अगदेभ्यः agadebhyaḥ
Ablative अगदात् agadāt
अगदाभ्याम् agadābhyām
अगदेभ्यः agadebhyaḥ
Genitive अगदस्य agadasya
अगदयोः agadayoḥ
अगदानाम् agadānām
Locative अगदे agade
अगदयोः agadayoḥ
अगदेषु agadeṣu