Singular | Dual | Plural | |
Nominative |
धार्ष्ट्यभूमिः
dhārṣṭyabhūmiḥ |
धार्ष्ट्यभूमी
dhārṣṭyabhūmī |
धार्ष्ट्यभूमयः
dhārṣṭyabhūmayaḥ |
Vocative |
धार्ष्ट्यभूमे
dhārṣṭyabhūme |
धार्ष्ट्यभूमी
dhārṣṭyabhūmī |
धार्ष्ट्यभूमयः
dhārṣṭyabhūmayaḥ |
Accusative |
धार्ष्ट्यभूमिम्
dhārṣṭyabhūmim |
धार्ष्ट्यभूमी
dhārṣṭyabhūmī |
धार्ष्ट्यभूमीः
dhārṣṭyabhūmīḥ |
Instrumental |
धार्ष्ट्यभूम्या
dhārṣṭyabhūmyā |
धार्ष्ट्यभूमिभ्याम्
dhārṣṭyabhūmibhyām |
धार्ष्ट्यभूमिभिः
dhārṣṭyabhūmibhiḥ |
Dative |
धार्ष्ट्यभूमये
dhārṣṭyabhūmaye धार्ष्ट्यभूम्यै dhārṣṭyabhūmyai |
धार्ष्ट्यभूमिभ्याम्
dhārṣṭyabhūmibhyām |
धार्ष्ट्यभूमिभ्यः
dhārṣṭyabhūmibhyaḥ |
Ablative |
धार्ष्ट्यभूमेः
dhārṣṭyabhūmeḥ धार्ष्ट्यभूम्याः dhārṣṭyabhūmyāḥ |
धार्ष्ट्यभूमिभ्याम्
dhārṣṭyabhūmibhyām |
धार्ष्ट्यभूमिभ्यः
dhārṣṭyabhūmibhyaḥ |
Genitive |
धार्ष्ट्यभूमेः
dhārṣṭyabhūmeḥ धार्ष्ट्यभूम्याः dhārṣṭyabhūmyāḥ |
धार्ष्ट्यभूम्योः
dhārṣṭyabhūmyoḥ |
धार्ष्ट्यभूमीनाम्
dhārṣṭyabhūmīnām |
Locative |
धार्ष्ट्यभूमौ
dhārṣṭyabhūmau धार्ष्ट्यभूम्याम् dhārṣṭyabhūmyām |
धार्ष्ट्यभूम्योः
dhārṣṭyabhūmyoḥ |
धार्ष्ट्यभूमिषु
dhārṣṭyabhūmiṣu |