Sanskrit tools

Sanskrit declension


Declension of धार्ष्ट्यभूमि dhārṣṭyabhūmi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धार्ष्ट्यभूमिः dhārṣṭyabhūmiḥ
धार्ष्ट्यभूमी dhārṣṭyabhūmī
धार्ष्ट्यभूमयः dhārṣṭyabhūmayaḥ
Vocative धार्ष्ट्यभूमे dhārṣṭyabhūme
धार्ष्ट्यभूमी dhārṣṭyabhūmī
धार्ष्ट्यभूमयः dhārṣṭyabhūmayaḥ
Accusative धार्ष्ट्यभूमिम् dhārṣṭyabhūmim
धार्ष्ट्यभूमी dhārṣṭyabhūmī
धार्ष्ट्यभूमीः dhārṣṭyabhūmīḥ
Instrumental धार्ष्ट्यभूम्या dhārṣṭyabhūmyā
धार्ष्ट्यभूमिभ्याम् dhārṣṭyabhūmibhyām
धार्ष्ट्यभूमिभिः dhārṣṭyabhūmibhiḥ
Dative धार्ष्ट्यभूमये dhārṣṭyabhūmaye
धार्ष्ट्यभूम्यै dhārṣṭyabhūmyai
धार्ष्ट्यभूमिभ्याम् dhārṣṭyabhūmibhyām
धार्ष्ट्यभूमिभ्यः dhārṣṭyabhūmibhyaḥ
Ablative धार्ष्ट्यभूमेः dhārṣṭyabhūmeḥ
धार्ष्ट्यभूम्याः dhārṣṭyabhūmyāḥ
धार्ष्ट्यभूमिभ्याम् dhārṣṭyabhūmibhyām
धार्ष्ट्यभूमिभ्यः dhārṣṭyabhūmibhyaḥ
Genitive धार्ष्ट्यभूमेः dhārṣṭyabhūmeḥ
धार्ष्ट्यभूम्याः dhārṣṭyabhūmyāḥ
धार्ष्ट्यभूम्योः dhārṣṭyabhūmyoḥ
धार्ष्ट्यभूमीनाम् dhārṣṭyabhūmīnām
Locative धार्ष्ट्यभूमौ dhārṣṭyabhūmau
धार्ष्ट्यभूम्याम् dhārṣṭyabhūmyām
धार्ष्ट्यभूम्योः dhārṣṭyabhūmyoḥ
धार्ष्ट्यभूमिषु dhārṣṭyabhūmiṣu