Sanskrit tools

Sanskrit declension


Declension of धिष्ण्यविहरण dhiṣṇyaviharaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धिष्ण्यविहरणम् dhiṣṇyaviharaṇam
धिष्ण्यविहरणे dhiṣṇyaviharaṇe
धिष्ण्यविहरणानि dhiṣṇyaviharaṇāni
Vocative धिष्ण्यविहरण dhiṣṇyaviharaṇa
धिष्ण्यविहरणे dhiṣṇyaviharaṇe
धिष्ण्यविहरणानि dhiṣṇyaviharaṇāni
Accusative धिष्ण्यविहरणम् dhiṣṇyaviharaṇam
धिष्ण्यविहरणे dhiṣṇyaviharaṇe
धिष्ण्यविहरणानि dhiṣṇyaviharaṇāni
Instrumental धिष्ण्यविहरणेन dhiṣṇyaviharaṇena
धिष्ण्यविहरणाभ्याम् dhiṣṇyaviharaṇābhyām
धिष्ण्यविहरणैः dhiṣṇyaviharaṇaiḥ
Dative धिष्ण्यविहरणाय dhiṣṇyaviharaṇāya
धिष्ण्यविहरणाभ्याम् dhiṣṇyaviharaṇābhyām
धिष्ण्यविहरणेभ्यः dhiṣṇyaviharaṇebhyaḥ
Ablative धिष्ण्यविहरणात् dhiṣṇyaviharaṇāt
धिष्ण्यविहरणाभ्याम् dhiṣṇyaviharaṇābhyām
धिष्ण्यविहरणेभ्यः dhiṣṇyaviharaṇebhyaḥ
Genitive धिष्ण्यविहरणस्य dhiṣṇyaviharaṇasya
धिष्ण्यविहरणयोः dhiṣṇyaviharaṇayoḥ
धिष्ण्यविहरणानाम् dhiṣṇyaviharaṇānām
Locative धिष्ण्यविहरणे dhiṣṇyaviharaṇe
धिष्ण्यविहरणयोः dhiṣṇyaviharaṇayoḥ
धिष्ण्यविहरणेषु dhiṣṇyaviharaṇeṣu