| Singular | Dual | Plural |
Nominative |
धिष्ण्यविहरणम्
dhiṣṇyaviharaṇam
|
धिष्ण्यविहरणे
dhiṣṇyaviharaṇe
|
धिष्ण्यविहरणानि
dhiṣṇyaviharaṇāni
|
Vocative |
धिष्ण्यविहरण
dhiṣṇyaviharaṇa
|
धिष्ण्यविहरणे
dhiṣṇyaviharaṇe
|
धिष्ण्यविहरणानि
dhiṣṇyaviharaṇāni
|
Accusative |
धिष्ण्यविहरणम्
dhiṣṇyaviharaṇam
|
धिष्ण्यविहरणे
dhiṣṇyaviharaṇe
|
धिष्ण्यविहरणानि
dhiṣṇyaviharaṇāni
|
Instrumental |
धिष्ण्यविहरणेन
dhiṣṇyaviharaṇena
|
धिष्ण्यविहरणाभ्याम्
dhiṣṇyaviharaṇābhyām
|
धिष्ण्यविहरणैः
dhiṣṇyaviharaṇaiḥ
|
Dative |
धिष्ण्यविहरणाय
dhiṣṇyaviharaṇāya
|
धिष्ण्यविहरणाभ्याम्
dhiṣṇyaviharaṇābhyām
|
धिष्ण्यविहरणेभ्यः
dhiṣṇyaviharaṇebhyaḥ
|
Ablative |
धिष्ण्यविहरणात्
dhiṣṇyaviharaṇāt
|
धिष्ण्यविहरणाभ्याम्
dhiṣṇyaviharaṇābhyām
|
धिष्ण्यविहरणेभ्यः
dhiṣṇyaviharaṇebhyaḥ
|
Genitive |
धिष्ण्यविहरणस्य
dhiṣṇyaviharaṇasya
|
धिष्ण्यविहरणयोः
dhiṣṇyaviharaṇayoḥ
|
धिष्ण्यविहरणानाम्
dhiṣṇyaviharaṇānām
|
Locative |
धिष्ण्यविहरणे
dhiṣṇyaviharaṇe
|
धिष्ण्यविहरणयोः
dhiṣṇyaviharaṇayoḥ
|
धिष्ण्यविहरणेषु
dhiṣṇyaviharaṇeṣu
|